पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अस्थूलदीर्घकाष्ठादिमये वस्तुनि चाप्यथ। श्वदंष्ट्रा गोक्षुराभिख्यस्तम्बे यन्त्रान्तरेऽपि च ॥ ९२ ॥ परिखाया बहिर्भूमौ राज्ञां दन्तान्तरे शुनाम् । श्ववृत्तिस्तु शुनां वृत्तौ सेवायां चाथ शष्कुली ॥ ९३ ॥ अपूपभेदे कर्णस्य प्रदेशे च क्वचित् स्मृता । शकन्धुर्देवताभेदे तथैव स्याद् वनस्पतौ ॥ ९४ ॥ शिञ्जिनी नूपुरे मौर्व्यां शुश्रूषा तु कथानके । उपास्तौ श्रोतुमिच्छायां षण्डाली तु सरस्यपि ॥ ९५ ॥ स्त्रियामपि सरागायां तैलमानेऽथ सप्तला । सातलायां तथा गुञ्जानवमालिकयोरपि ॥ ९६ ॥ सन्धिला तु सुरुङ्गायां नदी मन्दिरयोरपि । सरघा तु शुनीभेदे देवानां मक्षिकान्तरे ॥ ९७ ॥ मधुकारिण्यथ श्रेणौ सरणिर्मार्ग एव च । सन्ततिस्त्वन्ववाये स्यात् पारम्पर्येऽपि पुत्रयोः ॥ ९८ ।। सम्मतिस्त्वपि वाञ्छायामनुज्ञापूजयोरपि । समितिः परिषत्स्थाने युद्धे संसदि सङ्गमे ॥ ९९ ।। स्यात् संवित्तिस्तु संवादे ज्ञाने संसिद्धिवाक् पुनः । सम्यक्सिद्धौ स्वभावे च मेदोग्रायां च कश्चन ॥ १०० ॥ स्यन्दिनी त्वपि लालायां गोभेदे च क्षरस्स्तने । सन्धिनी त्वप्यकाले या दुग्धा गौस्तत्र केचन ॥ १०१ ॥ १. 'वें' क. ख. ग. पाठः २. 'र' ङ. पाठः. + 'मदिरयोः' इति स्यात् । 'सन्धिला तु सुरुङ्गायां नदीमदिरयोः स्त्रियाम्' इति दिनी ।