पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे लुम्बिका तु स्त्रियां वाद्यभेदे भक्षान्तरे तथा । उलुम्बसंज्ञे वनिता पुनः स्निग्धस्त्रियामपि ॥ ८० ॥ स्त्रीमात्रे च वरत्रा तु वर्ध्र्यां वर्तौ च कीर्तिता । वसतिस्तु गृहे रात्राववस्थाने जिनाश्रमे ॥ ८१ ॥ वर्तनिस्तु भवेद् वृत्तौ मार्गे स्यात् तक्रपिण्डके । स्याद् वल्लरिस्तु मञ्जर्या लतायां च धनञ्जयः ॥ ८२ ॥ वलभिस्तु पुरीभेदे कूटागारेऽपि कीर्तिता । वाशिता तु करिण्यां च स्त्रियां चाप्यथ वाणिनी ॥ ८३ ॥ मत्तयोषिति नर्तक्यां विदग्धायां च कीर्तिता । वाणीचिस्तु स्मृता योगे छायायामपि वाचि च ॥ ८४ ॥ विरजा तूड्रदेशस्थे पूर्भेदे जम्बुपादपे । वितण्डा तु भवेत् कच्छीशाके रभसभाषिता || ८५ ॥ स्वपक्षस्थापनाहीनवादे तार्किकविश्रुता । विपणिः पण्यवथ्यां स्यादापणेऽपि प्रकीर्तिता ॥ ८६ ॥ स्याद् विच्छित्तिस्तु विच्छेदे भावभेदे च योषिताम्। स चायं वस्त्रमाल्यादेर्न्यासोऽनास्थोपशोभितः ॥ ८७ ॥ अथो विपञ्ची वीणायां वीणाभेदे च सोऽप्यसौ । नवतन्त्रीकोऽल्पदण्डो विदारी तु रुगन्तरे ||८८ ॥ क्रोष्ट्रीसंज्ञलताभेदेऽप्युक्ता वेद्यां तु वेदिका । तथैवाङ्गुलिमुद्रायां शर्करा तु शिलान्तरे ॥ ८९ ॥ रोगभेदे सितायां च शकलाल्पकपालयोः । शर्करावरप्रदेशे च गुडे चाप्याह यादवः ॥ ९० ॥ ब्रूते तु खण्डविकृतौ रभसो नाप्तभाषणः । शलाका तु भवेत् सूच्यां द्यूतोपकरणेऽपि च ॥ ९१ ॥ 'ड' क. ख. ह. पाठ:.