पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे भेषजे ग्रन्थिपर्णाख्यभेषजे च पुमान् पुनः । माद्रेये भेद्यलिङ्गं तु ग्रन्थो यत्रास्ति तत्र वै ॥ ६५४ ॥ ग्रन्थिलस्तु पुमाञ्जेयः करीरद्रौ विकङ्कते । भेद्यबद् ग्रन्थिसहिते रभसेनेदमीरितम् ॥ ६५५ ॥ गडेरस्तु प्रस्रवणशीले त्रिष्वेष पुंसि तु । स्यात् प्रस्रवणभूमौ हि गरुडस्तु पुमानयम् || ६५६ || वैनतेये द्वे तु पक्षिजातिभेदे स्त्रियां पुनः । जटायां गरुडा ना तु गवाक्षो वातवर्त्मनि ॥ ६५७ ॥ वातायनाख्ये सुग्रीवसचिवे वानरान्तरे गवाक्षी तु स्त्रियामेषा गोदुम्बाख्यलतान्तरे || ६५८ गिरिकर्ण्याख्यवल्ल्यां च मल्लिकायामपि त्रि तु । गणकः स्याज्ज्यौतिषिके तथा गणयितर्यपि ॥ ६५९ ॥ गणिका तु स्त्रियामेषा वे‌श्यायां किञ्च भूपतेः । अनूढायां कलाज्ञायां प्रियायां पुंस्त्रियोः पुनः ॥ ६६० ॥ रश्मौ गभस्तिर्बाहौ तु ना गणेरुः पुनः स्त्रियाम् । वशायामपि वेश्यायां कर्णिकारे पुनः पुमान् ॥ ६६१ ॥ एवं रभसनिर्दिष्टं स्याद् गरुत्मांस्तु पुंस्ययम् । गरुडे विहगे तु द्वे गन्धवत् तु त्रिषु स्मृतम् ॥ ६६२ ॥ गन्धयुक्ते गन्धवती पुनः पृथ्व्यां स्त्रियामियम् । पुर्या योजनगन्धायां सुरायां रभसेरिता || ६६३ || अनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् । पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥ पार्थचापे च चापे च न स्त्रीत्येके व्यवस्थिताः । असाधुमेनमाचष्टे दोषज्ञो भागवृत्तिकृत् ॥ ६६९ ॥ १. 'वे' च. पाठ:. २. 'णे शिल्पे त्रि' च., 'णशिल्पे त्रि' क. पाठः. ग. पाठः, ३. 'कलिक