पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाभ्यायः। १०३ गर्मुदस्तु द्रयोर्मर्त्यजातिभेदे निषादतः । .. श्वपाक्यां जनिते स्त्री तु गर्मुदी गर्मुदाह्वये ॥ १४२ ॥. तृणधान्यविशेषे च गण्डूषा सुखपूरणे। _ ` द्रवप्रपञ्च सस्येन निरोध्ये शाकटायनः ॥ ६५२ ॥ गजस्य पुष्करेऽन्ये तु प्रसृतोन्मितवस्तुनि । जन्ये तु प्रसृते लिङ्त्रयेऽसौ कीर्तितो बुधैः ॥ ६४५ ॥ प्रसृते तु द्रवाधारे गण्डूष दति यादवः । | गण्डोलस्तु पुमान्‌ पिण्डे गजस्य मुखपार्श्वयोः ॥ ६४९ ॥

उपरिप्रदेशयोश्च क्रिमिभेदे त॒ स द्वयोः।

गण्डीरस्तु पुमान्‌ कन्दजातिभेदे समष्ठिला ॥ ६४६ ॥ इति संज्ञान्तरं यस्य बहुभेषजसाधिते ।

उपयोग्यद्रवद्रव्ये क्ली तु स्यात्‌ तण्डुलीयके ॥ ६४७ ॥ चव्ये च स्त्री तु गण्डीरी विपत्रायां स्तुहि स्मृता, गण्डकप्तु द्वयोः खड्गमृगे ना शिशुभूषणे ॥ १४८ ॥ नदीविशेषे विख्याते स्त्रीलिङ्गा गण्डकि स्मृता गर्दभः पशुभेदे द्वे रासभाख्ये नपि त्वदः ॥ १४९ ॥ कुमुदे रभसस्त्वाह श्वेत कुमुद्‌ इत्यदः ।

रूप्ये च गरलंं तु क्ली विषे पुंसि त॒ पादपे |॥ ६५० ॥

मदनाख्येथ गबलं विषाणे महिषस्य नप्‌ | द्वयोस्त्वरण्यमहिषे गार्जितस्तु पुमानयम्‌ ॥ ६९१ ॥

मत्तहस्तिनि तन्नादे पुनः क्ली स्तनितेऽपि च | अम्बुदस्थाथ पुंसि स्याद्‌ गजनो गृञ्जनाह्वये ॥ ६५२ ॥ पलाण्डुजातिभेदेऽथ क्रियायां गर्जतेर्नपि ।

ग्रन्थिकं तु नपि ज्ञेयं पिप्पलीमूलसंज्ञके ॥ ६५२३ ॥