पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ર नानार्थार्णव संक्षेपे माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । शब्दो ना सूर्ये वह्नाविन्दौ पुरन्दरे ॥ १४ ॥ ज्येष्ठभ्रातरि वज्रेडन्ने स्फटिके स्तुतिमन्त्रयोः । अध्वर्युक्रमभेदेऽर्कपर्णसंज्ञे च गुल्मके ॥ १५ ॥ वसिष्ठजमदग्न्यादिसामभेदेषु केषुचित् । नपुंसके त्वर्कपर्णगुल्मस्य फलपुष्पयोः ॥ २६ ॥ अक्षः पुमानामलके घृतभेदे विभीतके । आधारे व्यवहारे च शकटे च वराटके ॥ १७ ॥ रथादिचक्रे कर्षाख्यमानध्युतशलाकयोः । चतुश्शताङ्गुले मानविशेषे (थ? च) रथादिनः ॥ १८ ॥ चक्रधारककाष्ठेऽथ क्ली सौवर्चल इन्द्रिये । अजयस्त्वाह नित्येऽपि तत्र स्याद् भेद्यलिङ्गकम् ॥ १९ ॥ अन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके । धर्मे प्रधाने च पुमान् केषाञ्चित् पुन्नपुंसकम् ॥ २० ॥ कोटेरारभ्य दशमे स्थाने दशगुणोत्तरे । सङ्ख्याभेदे समुद्राख्यसङ्ख्यायां त्वपरे विदुः ॥ २१ ॥ सा च सङ्ख्याष्टमं स्थानं कोटेरारभ्य कीर्तिता । एतयोः पूर्वसङ्ख्यायां विकल्पेनाभ्यधात् त्रिषु ॥ २२ ॥ छ ान्दोग्योपनिषद्युक्तं सर्वेष्वन्तेष्वितीदृशम् । तत्रार्थश्चिन्तनीयोऽन्यः पदार्थ मन्वते परे ॥ २३ ॥ अन्ता तु नृस्त्रियोर्बन्धे घञ्याकारेऽपि चान्ततेः । अन्तनायां तु पुल्लिङ्गो भेद्यवत् तु पचाद्यचि ॥ २४॥ १. 'ज्ञेऽथ गु' क. पाठः. २. 'क्त' ख. पाठः. ३. 'पा' क. घ. पाठः. ५. 'तो' ङ. पाठ, 'के' ख. ग. पाठः. स. ग. ङ. पाठः. ४. 'त्र्य'