पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । इन्दोः सर्वेऽपि पर्याया हंसस्यापि नपुंसके । रजते स्युः स्वरस्यापि कुमुदे मूर्धजस्य तु || २ || ह्रीबेरेऽथ नृलिङ्गाः स्युः स्पृक्कायां तस्कराह्वयाः । स्योनाके तु सृगालस्य वानरस्य तु सिल्हने ॥ ३ ॥ कूर्मस्य मकरस्यापि पर्याया निधिभेदयोः । अथैव स्वस्वलिङ्गाः स्युरुशी रे समराह्वयाः || ४ || जलमुस्तेऽटवेर्विन्दोः सिध्मादौ देहवैकृते । गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥ अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः । पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपाम् ॥ ६ ॥ धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः । सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ ७ ॥ सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् । अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥ खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् । मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥ . धनुर्मकर कुम्भानां क्रमाद् द्वादशराशिनि । ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥ वायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु । वाट्यालके स्युरन्नस्य शैलेये तु शिलाह्वयाः ॥ ११ ॥ त्वचो लवङ्गे पर्णस्य पक्षे क्ली किंशुके नरः । रूक्षस्याञ्जनभेदे क्ली पुल्लिङ्गो नागकेसरे ॥ १२ ॥ धुर्धरेऽप्यम्बुजाख्यास्तु निधिभेदे नृलिङ्गकाः । शुभस्य फेनिलतरौ पर्यायाः स्युर्नृलिङ्गकाः ॥ १३ ॥ १. 'चण्डायां त' ख. ङ. पाठः. २. 'सिंहने' क. ग. ङ. पाठः. पाठः, 'थेव' क. घ पाठः. ४. 'तु' ख. पाठः, પૂ ३. 'थवा स्व' ग.