पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२ नानार्थार्णवसंक्षेपे क्षिया क्षये तथाचारातिक्रमेऽथ क्षितिर्भुवि । मनुष्ये क्षयणे गेहे वासकर्मण्यथो किस्विः ॥ २४ ॥ कालगोत्रविशेषेऽपि क्रोष्टुजात्यन्तरेऽल्पके । क्रीडा नर्मणि लीलायामपि क्रेणिस्तु विक्रये ॥ २५॥ परिग्रहे च क्षेत्रादेः फलभोगाय तन्वते । दत्त्वा किञ्चित् कियन्तञ्चित् कालं कोटिस्तु वक्ष्यते ॥ २६ ॥ चापाग्रे चाग्रमात्रेऽश्रौ प्रकर्षे शकले तथा । सङ्ख्याविशेषे लक्षाणां शते क्षोणी पुनर्भुवि ॥ २७ ॥ मौज्यां च मेखलायां स्यात् क्षोणी इति तु रोदसोः । स्वट्ठा पर्यङ्क आचार्यासने त्वन्ये वदन्ति ताम् ॥ २८ ॥ आयुर्वेदप्रसिद्धे च व्रणबन्धनयन्त्रके । खर्जूर्विद्युति कण्ड्डां च गतिर्नाडीव्रणे पथि ॥ २९ ॥ उपाये च दशायां च यिशब्दे सामगीतिगे । गन्तव्ये पुण्यपापाभ्यां प्रस्थाने शरणेऽपि च ॥ ३० ॥ प्राद्यूर्यादिप्रभृतिषु क्रियायुक्तेषु चेप्यते । गाथा तु वाण्यामार्यायां पिङ्गलानुक्तनामसु ।। ३१ ।। वृत्तेष्वनुष्टुवाद्येषु यानि वृत्तानि पञ्चसु । पादैश्चतुर्भिः षद्भिर्वा तेष्वप्यृषिकृतेष्वसौ ॥ ३२ ॥ गुप्तिः क्षितिव्युदासे स्यात् कारायां गोपनेऽपि च । गृष्टिः सकृत्प्रसूतायां गवि काष्मर्यपादपे ॥ ३३ ॥ विष्वक्सेनप्रियासंज्ञस्थावरे चाप्यथो घृणा । जुगुप्सायां दयायां च चारिस्तु मुखसंभवे ॥ ३४ ॥ रोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि । चूडा शिखाबलेभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥ १. 'क्षये च' क. घ. पाठः. २. 'य' क. घ. पाठः. ३. 'तिके' क. घ. पाउ 'तके' ग. पाठः. ४. 'शा' क. घ. पाठः. ५. 'च' ख., 'य' ग., 'प' ङ. पाठ ६. 'ड' क. ख. घ. पाठः.