सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 11 द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अपीच्छायामिरा तु स्यात् सुरायां सलिले दिवि । दैत्यान्ने न क्षितौ वाचि स्यादिला तु गवि क्षितौ ॥ १२ ॥ दिवि वाच्यार्ध्यनाड्योश्च देवताबुधभार्ययोः । इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥ इष्टिर्यागेच्छयोरीषा रथसीरादिदण्डके । प्रमाणभेदे भगवानष्टाशीतिशताङ्गुले ॥ १४ ॥ ईहा तु वाञ्छोद्यमय रीतिर्डिम्बप्रवासयोः । उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥ ऊतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा । वयं तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥ अर्थेषु स्यात् तथा स्यूतौ चेत्यथो ऋद्धिरोपधा । ऋद्धिरित्येव विख्याता या वृद्धिरिति चापरा ।। १७ ।। तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः । कच्छाख्यगुह्यवस्त्रे च काञ्च्यां गेहप्रकोष्ठके ॥ १८ ॥ पार्श्वाद्यङ्गसमुद्भूतैरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ।। १९ ॥ कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे । कन्या तु षष्ठराशौ स्यात् प्रियङ्वाख्य महीरुहे ॥ २० ॥ कुमार्यौ शारिवायां च तरणीसंज्ञगुल्मके । कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥ कम्बस्तु कुरुविन्दे स्याद् भूषणे च सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ वाचि चैकान्नपञ्चाशद्रात्रे सत्रे तु भूमनि । कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥ १. 'ते' क. घ. पाठः . २. 'कोन' क. ग. घ. पाठः. ३. 'च' क, घ, पाठः. ख. पाठः. ११