पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथर्णवसंक्षेपे इत्येवमथ कालेषु कृतत्रेतादिषु स्मृतम् । जन्मपर्वसु युग्मे च त्रि तु तद्वत्यथो नृनप् ॥ १०६४ ॥ लाङ्गलस्यन्दनादीनामीषाबन्धनदारुणि | ऋाद्धेसंज्ञकभैषज्ये पुनः स्त्री स्याद् युगाऽथ नप् ॥ १०६५ ॥ यु॒ग्यं शर्वस्य धनुषि वाहने त्रि तु वोढरि । युगस्य युगसाधौ च युक्तस्तु त्रिः समाहिते ॥ १०६६ ॥ न्याय्यसंयुक्तयोश्चाथ प्रकारे भागवृत्तिकृत् । हरतेर्गतताच्छील्य* इत्यत्र नरमभ्यधात् ॥ १०६७ ॥ युतं पृथक्कृते युक्ते बद्धे च त्रिषु नप् पुनः । मिश्रणे च पृथक्कारे बन्धने च युतादितः ( ? ) ॥ १०६८ ।। युद्धस्तु शत्रौ सङ्ग्रामे ना योद्धरि तु स त्रिषु । यूथमस्त्री तिरश्चां स्याद् वृन्दे यूथी पुनः स्त्रियाम् ॥ १०६९ ॥ मागधीसंज्ञके पुष्पवल्लिभेदेऽथ ग्रूषवाक् । व्यञ्जनस्य रसे न स्त्री छायायां तु स्त्रियामियम् ॥ १०७० ॥ यूषा स्त्रीपुंसयोस्तु स्याद्धिंसायां योग्यवाक् पुनः । अपूपे चन्दने क्षीरे वाहने च नपुंसकम् ॥ १०७१ ॥ वृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे । उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥ ऋद्धिसंज्ञकभैषज्ये ना तु पुण्याख्यतारके । अथो पुनर्नवायां स्त्री रक्तायां गुणनेऽपि च ॥ १०७३ ॥ भरणीसंज्ञनक्षत्रे पुनर्भूमाने चाप्यथ । योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥ १. 'सुतानितः ' ख, 'युनादितत्' ङ. पाठः, घ. ङ. पाठ.. २. 'ग' ङ. पाठः. ३. 'ग्र' क. ख.

  • 'क्रीडोऽनुसंपरिभ्यश्च' (१. ३. २१) इति सूत्रस्थं वार्तिकम् ।