पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । तथा हारलतायां च मधुकाख्ये तु भेषजे । अश्वे स्त्री ययीस्तु पुमान् सूर्ये मोक्षमार्गेऽप्यथ द्वयोः ॥ १०५२ ॥ स्याद् ब्राह्मणे कश्चित् स्त्री त्वाप्तावपरे पुनः । अश्वेदिव्यवृष्टौ दीर्घवृष्टावित्यन्ये ययुवाक् पुनः ॥ १०५३ ॥ द्वे (त्व?अ) श्वे नाश्वमेधावे यजुस्तु नरि पावके । अध्वर्यौ यजमाने तु शिष्ये च द्वे यदुस्तु ना ॥ १०५४ ॥ आदिक्षत्रियभेदे तद्वंशजेषु तु स द्वयोः । मनुष्ये चाथ यन्ता ना सूते हस्तिपके त्रि तु ।। १०५५ ॥ कारके यमनस्याथ यावोऽलक्तकमाषयोः । यवसम्बन्धिनि त्रि स्याद् यामस्तु प्रहरे पुमान् ॥ १०५६ ॥ यमने च नपि त्वेष सामभेदेषु केषुचित् । ण्यो यमाच्चेति वक्तव्यमित्येतद्वचनं यतः ॥ १०५७ ॥ अनार्षं तत एवास्य याम्यशब्दस्य दुष्टता । अर्थेषु यमसम्बन्धियमदेवतकादिषु ॥ १०५८ ॥ अतः स इह नास्माभिरुक्तो यातं तु नब् गतौ । +हस्त्यारोहकमर्त्येस्यादङ्कुशस्य च वारणे ॥ १०५९ ॥ गते तु त्रिर्यतियतसम्बन्धिनि च नपू पुनः । अपि पुंस्यपरे यानं वाहने गमने तु नप् ॥ १०६० ॥ यातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते । पथिके त्रिष्विति स्त्री तु याता देवरयोषिति ॥ १०६१ ॥ त्रिस्तु गन्तरि तत्रापि स्व्यर्थे यात्रीति मन्यताम् । युगं तु क्ली चतुर्हस्तप्रमाणेऽन्य ( तमं ? मते ) पुनः ॥ १०६२ ॥ षडशीत्यङ्गुले माने प्रोक्तं चाङ्गुलमानकम् । अणुसंज्ञकधान्यानां चतुर्दशकमङ्गुलम् ॥ १०६३॥ १. 'षु' ग. पाठः, + 'हस्त्यारोहककृत्ये' इति पाठः स्यात् । १३३