पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । लग्नाच्चतुर्थराशौ च बन्धुं सांवत्सरा विदुः । भेद्यलिङ्गं त्वधिक्षेप्ये बन्धुनीति तु सूत्रकृत् ॥ ८४२ ॥ शब्दस्वरूपनिष्ठत्वे प्राहेत्याहुर्बहुस्तु ना । व्रतान्तहोमवह्नौ स्याद् भेद्यलिङ्गं नु वाच्ययोः ॥ ८४३ ॥ त्रित्वादिसङ्ख्यासङ्ख्येये महार्थेऽप्यत्र च स्त्रियाम् । यदा वृत्तिस्तदा बह्वी बहुरित्यपि वा द्वयम् ॥ ८४४ ॥ ब्रह्मा रुद्रहृषीकेशविरिञ्च।र्केन्दुवह्निषु । यज्ञे विप्रे च भृग्वादिष्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥ क्लीबं तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपस्सु च । मोक्षे जपे धने चाथ बलभद्रे ब ( ले ली ) पुमान् ॥ ८४६ ॥ कारवेल्लविशेषे च बृहत्कंटकाह्वये । शोणाम्लाने नालिकेरे माषधान्ये च मज्ज्ञि च ॥ ८४७ ॥ षष्ठे शरीरधातूनां बलयुक्ते(षु?तु) स त्रिषु । बर्हिन्तु क्ली कुशे यज्ञे जले व्योम्नि महत्यपि ॥ ८४८ ॥ ना त्वनौ बाणशब्दस्तु बलिपुत्रासुरे पुमान् । इक्ष्वाकोश्च प्रपौत्रे स्यात् तथैवानोकान्तरे || ८४९ ।। ककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ । बाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥ त्रिर्ना तु नालिकेरेऽथ पञ्चवर्षगंजे द्वयोः । तु बाला तु मल्लिकाभेदे हरिद्रायां च सा स्त्रियाम् ॥ ८५१ ॥ ब्राह्मं त्रिर्ब्रह्मसम्बन्धे स्त्री तु सप्तसु मातृषु । एकस्यां दिशि चोर्ध्वायां ब्रह्मरीत्याख्यलोहके ॥ ८५२ ॥ मत्स्याक्ष्याख्यतृणस्तम्बे वाचि ब्राह्मी पुमान् पुनः । रात्रेः स्यात् पश्चिमे यामे पुमांस्त्वश्रुणि बाष्पवाक् ॥ ८५३ ॥ 'त्का' ख. ग. पाठ:. ा 'नालिकेरे तु लाङ्गली । दाक्षिणात्योs फलोऽबाल: सुतङ्गः कूर्चकेसरः । सदाफलो बली च' (पु. ६३. लो. २२०, २२१) इति वैजयन्ती |