पृष्ठम्:नवरात्रप्रदीपः.djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
पूजाकर्तृनियमाः ।

 यथोक्तेन विधानेन पूजयेद्भक्तिमान्नरः ।
 यवगोधूमधान्यानि वापयेत्परितस्ततः ॥
तथा डामरकल्पे
 शरदृताविषे मासि शुक्लपक्षे नृपोत्तम !।
 प्रतिपत्तिथिमारभ्य नवचण्डीं समारभेत् ।
 कलशं सर्व्वरत्नाढ्यं हेमवस्त्रोदकान्वितम् ।
 सम्प्रतिष्ठाप्य सम्पूज्य चण्डिकार्चनमारभेत् ॥
तत्रैव यन्त्रोद्धारे—
 शृणु राजन्प्रवक्ष्यामि चण्डिकायन्त्रमुत्तमम् ।
 आश्विनस्य सिते पक्षे प्रतिपत्सु कथाक्रमम् ।
 सुस्नाततिलतैलेन पूर्व्वाह्णे च नृपोत्तम ! ।
 पुण्याहवाचनं कृत्वा द्विजांश्चैव तु पूजयेत् ॥
 ततश्च कारयेद्वेदिं सप्तधान्ययुतां नृप !।
 स्थापयेत्पूर्णकलशं पञ्चरत्नसमन्वितम् ॥
 वने चारक्तके चैव संल्लिखेद्यन्त्रमुत्तमम् ॥ इति ।
तथा तत्रैव नवचण्डीविधाने
 आश्विने प्रतिपन्मुख्याः पुण्याः स्युस्तिथयो नव ।
 चण्डिकापूजने प्रोक्ताः सर्व्वकामफलप्रदाः ॥