पृष्ठम्:नवरात्रप्रदीपः.djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
प्रतीपन्निर्णयः

राज्यनाशाय या प्रोक्ता निन्दिता साऽश्वपूजने ॥ इति निर्णयामृतोदाहृतकल्पतरुलिखितवचनात् । एवं चाऽमायुक्तप्रतिपद्ग्रहणे नवरात्राऽभिधस्य नक्त व्रतत्वात्
 कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः। इत्यादिवाक्योपात्तोऽपि कालो लभ्यते । माधवाचार्यै र्द्वितीयाप्रकरणे कर्मकालव्याप्तिशास्त्रस्यैव शास्त्रान्तरेभ्यः प्राबल्याऽभिधानात् । दृष्ट च पार्वणादिषु ।
 प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी । इत्यादीनि त्वनुगुणान्येव भवन्ति । यत्तु ‘तस्य दैवकर्मत्वात् “पूर्वाह्णो वै देवानाम्” इत्यादिश्रुत्या च दैवे कर्मणि पूर्व्वाह्वविधानात् पूर्व्वाह्णव्यापिन्यां प्रतिपदि तदारम्भसिद्धिरिति, तदपि न ।

  प्रतिपत्सैव विज्ञेया या भवेदापराह्णिकी ।
  दैवं कर्म तथा ज्ञेयं पित्र्यं च मनुरब्रवीत् ।

 इतिवचनेनाऽपराह्णव्यापिन्यामपि प्रतिपदि दैत्रकर्मविधानात् । न च स्मृतेः श्रुतिर्बलीयसीति वाच्यम् । तस्याः ‘तस्मादपराह्णे ददाति” इतिविधिशेषत्वेन स्वार्थाऽवि