पृष्ठम्:नवरात्रप्रदीपः.djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
नवरात्रप्रदीपे-

रकल्पे-

 आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम्।
 सुस्नातस्तिलतैलेन पूर्वाह्ण च नृपोत्तम ! ॥
 पुण्याहवाचनं कृत्वा द्विजांश्चैव प्रपूजयेत् ॥ । इति ।

यान्यापि-- वर्ज्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव! ।। इत्यादीनि, अमायुक्तप्रतिपन्निषेधेन द्वितीयायुक्तप्रतिप- द्विधायकानि वाक्यानि तान्यपि प्रतिपदो अमायोगSभा वे द्वितीयायोगमात्रसत्त्वे द्वितीयायुक्तप्रतिपदोऽनुपादेय- त्वशङ्कानिरसनद्वारा गणकालविधानपराणि । प्रधानकालप्रत्यासत्तेः क्रमनियामकत्वादितिन्यायात् । स्वकालादुत्तरः कालो गोणः सर्वः प्रकीर्त्तित:। इतिवचनाच्च । ततश्चाऽमायुक्तप्रतिपदभावे द्वितीयायुक्तायामपि प्रतिपदि तदारम्भ इति तेषामर्थः । यः पुनरमायोगनिषेधः, स विधेयस्तुत्यर्थः इति न क्वापि विरोधः । यद्वा-अमाविद्धप्रतिपन्निषेधोऽश्वपूजाविषयो वक्तव्यः ।

कुहूकाष्ठोपसंयुक्तां वर्जयेत्प्रतिपत्तिथिम् ।