पृष्ठम्:नवरात्रप्रदीपः.djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

उपक्रमः।

---

"कालाय तस्मै नमः"

 अहो नितान्तं किल योगिनामपि सुदुरधिगमः कालस्य महिमा । अस्य किल कलाविलासानां पुरो ब्रह्मविष्णुमहेशानां सृष्टिस्थितिप्रलयविधातॄणां देवदेवानामपि कलालेशोऽपि न प्रभवति, का कथा किल वराकाणां मानवाना निसर्गपरवशानां दुरालस्यदुरहङ्काराSभिनिविष्टचेतसाम् । अस्य खलु कलाजालान्तर्गतः पुरुषः का कां व दशा नाऽधिरोहति । अय हि कदाचित् नृप याचकयति, याचक नृपयति । एक सम्मानयत्यपरमपमानयति । अहो कालकलाना वैचित्र्यम् । अभ्याऽनन्तोदरे किं न जातं किं वा न निलीनम् । अत्र हि जातुचित् कल्पनातीतमपि वस्तु पुरो दॄश्यते कल्पिनमपि गगनकुसुमायते । उपकारोऽपकारायते ! अपकारश्चोपकारता व्रजति । अमृत विषायते विषमप्यमृतायते । एकतो जन्म परतो निधनम् । य एव सुखी स एवाऽन्यदा दुःखी दॄश्यते। निन्दन्तु वा स्तुवन्तु वा जनाः कालस्य कार्य निरन्तरनिरन्तरायमेवमेव प्रचलति । अहो घटनापाटवं कालस्य । सत्यं समुपश्लोकितं भर्तृहरिणा--

 यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको

यत्र।प्येकस्तदनु बहवस्तत्र चान्ते न चैकः ॥