पृष्ठम्:नवरात्रप्रदीपः.djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
बलिदाननिर्णयः

  कृत्वा घृतमयं व्याघ्रं नरं सिंहं तथैव च ।
  अथ वाऽपूपविकृतं यवक्षोदमयं च वा ॥
  घातयेच्चन्द्रहासेन तेन मन्त्रेण संस्कृतम् ।

 तथा -

  अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः ।
  नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु ॥
  नापद्यपि द्विजो मद्यं कदाचिद्विसृजेदपि ।
  ऋते पुष्पासवादुक्तात्कुजलाद्वा विशेषतः ।

 इत्यादिना वर्णविशेषेण पशुविशेषनिषेधः, प्रतिनिधिविधानं च दृश्यते । तथा च मध्यदेशीयशिष्टाचारोऽपि तथा । तस्मात्सर्वेषां तदिति सिद्धम् । अत एवोपयुक्तपशुगतिकथनपूर्वकं घ्नतां दोषाऽभावः प्रतिपादितः -

  भवानीप्राङ्गणे प्राणा येषां यान्ति वरानने ! ।
  तेषां स्वर्गे चिरं वासो घ्नतां पापं न विद्यते ॥
 तथा पुराणसमुच्चये श्रीकृष्णवाक्यम् --
  महानवम्यां ये देव्या हन्यन्ते महिषादयः ।
  सर्व्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते ॥