पृष्ठम्:नवरात्रप्रदीपः.djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
नवरात्रीयहोमनिर्णयः ।

सौरपुराणेऽपि---

 मासि चाश्वयुजे वीर ! नवमी या नराधिप ! ।
 तस्या स्नानं जपो होमो दान चैव विशेषतः॥ इति।

स चाष्टम्यामसम्भवे नवम्यां कार्यः । उक्तं च रुद्रयामले दृशमेऽध्याये---  नवम्यां वा विशालाक्ष! कार्या होमादिकाः क्रियाः। इति ।

अत्र च वाश्रवणात्पूर्वत्राऽसम्भवे इति गम्यते ।
यद्वा तयोः कल्पयोर्यथाकुलाचारं व्यवस्था कार्या ।

  अथेदं विचार्यते । किं स्त्रीशूद्राणामपि होमाधि- कारोऽस्ति नवेति । तत्र स्त्रीशूद्राणां होमे नाऽधिकारः विध्यभावात् । न च सामान्यविधिना तत्सिद्धिः तस्य त्रैवर्णिकविषयत्वात् । उक्तं च भविष्ये---

शूद्रोक्त्या विहितं यच्च यश्च मन्त्र उदाहृतः ।
तद् द्वयं विप्रवदनाद् ग्राह्यं शूद्रैः सदैव हि ॥ इति ।

  एतेन शूद्र इद कुर्यादित्येवंविधिना यच्छूद्रस्य विहितं तत्रैव तस्याऽधिकारो नान्यत्रेति सिद्धम् । किं च होमस्य मन्त्रसाध्यतया शूद्राणां च मन्त्राऽभावा-