पृष्ठम्:नवरात्रप्रदीपः.djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
पूजाकर्तृनियमाः

तदुक्त तन्नैव फलश्रुतौ -

 नवरात्रेष्वनाहारो दृढबुद्धिर्जितेन्द्रियः ।
 चण्डिकायतने विद्वान् शुचिष्मान्मूर्तिसन्निधौ ।
 एकाकी तु शतावर्त्तं पठन् धीरश्च निर्भयः।
 साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
 सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ।
 पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ॥
 दशावर्तं पठन्नित्यं भूमिशायी नरः शुचिः ।
 स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ॥
आवर्तनसहस्रैर्ये पठन्ति पुरुषोत्तमाः।
ते सिद्धाः सिद्धिदा लोके शापाऽनुग्रहणे क्षमा ।।इत्यादि ।
अथाऽशक्तस्य प्रकारान्तरम् । तत्र धौम्यः -
 अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा ।
 एकभक्तेन नक्तेनाऽयाचितोपोषितैः क्रमात् ।इति।
आदिशब्देन द्विरात्रैकरात्रे गृह्येते । तदुक्त भविष्ये—
 त्रिरात्रेण द्विरात्रेण एकरात्रेण वा पुनः । इति ।
पञ्चरात्रपक्षे पञ्चम्यामारम्भः ।