पृष्ठम्:नवरात्रप्रदीपः.djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
नवरात्रपदीपे-

यद्यत्कार्यं समुद्दिश्य क्रियते शतचण्डिका ।
तत्तत्तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति ॥

इति डामरकल्पे शतचण्डीविधानम् ।

   अथ शतचण्डीविधानाऽशक्तेन दिनवृद्ध्या स्तोत्रपाठः कार्यः । तदुक्तं डामरकल्पे--

आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव ।
चण्डिकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥
स्नात्वा शुक्लतिलैस्तोये गङ्गायाः शुचिमानसः ।
गृहे वा देवतास्थाने कुर्यात्कुसुममण्डपम् ॥

  इत्यादिना कलशस्थापनादिदेवीपूजनान्तमुक्वा स्तोत्रपाठकले--

एकमेकोत्तरावृद्ध्या रूपाणि परिकीर्तयेत् ।
तथैव कन्यकाविप्रहयानां वृद्धिरुत्तमा ॥

     रात्रौ जागरणं कुर्याद् गीतवादित्रनिःस्वनैः।
     इत्यभिधाय होमविसर्जनाद्यभिहितम् ।

     अथ वा भवानीसहस्रनामस्तोत्रं पठनीयम् ।