पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पं० पं० नि० संस्करणम् पृ० यः समास्नातः समा. ख्यातः, तस्य ३ २ ३ ६ ७ परुषानुप्रालः । उपना- गरिकानुप्रासः । उप. नागरिका ललिता। नागरिकयाविदग्ध- या उपमितेति कृत्वा । मध्यमं कोमलम् । अ. परुषमित्यर्थः तथापि वाच्ये नानैका- न्तिको हेतुः तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः । बहुधा व्याकृतः सोऽन्यैः काव्यलक्ष्म विधायिभिः॥६॥ ततो नेह प्रतन्यते केव. लमनूद्यते पुनर्यथोप- योगमिति तथापि द्वितीयस्थान- संक्रान्ताभावादसौ न भवति रसस्य च शब्दवा- च्यत्वं तेनापि 28 चौ० संस्करणम् पृ० यः समास्नातपूर्वः स. म्यक् आसमन्ताद् म्नातः प्रकटितः, तस्या परुषानुप्रासा नाग- रिका । मतृणानुप्रा. सा उपनागरिका ल- लिता, नागरिकया वि. दग्धया उपमितेति कृत्वा । मध्यममको मलपरुषमित्यर्थः तथापि वाच्येऽनका- न्तिको हेतु ४६ तत्र वाच्यः प्रसिद्धो यः प्रकाररुपमादिभिः । बहु- धा व्याकृतः सोऽन्यः काव्यलक्षाविधायिभिः ततेो नेह प्रतन्यते ॥३॥ केवलमनूयते पुनर्य- थायोगमिति । तथापि द्वितीयस्थान- संक्रान्ता तावदसौ न भवति ५७ रसश्च व्यथ एव, तस्य च शब्दवाच्य- त्वं तेनापि को दोषः । यदि तु रसानुवेधेन विना न तुष्यति, तद्भयानक- रसानुवेधा नात्र ल. हृदयदर्पणमध्यास्ते; अपि तूक्तनीत्या १ 3 & १ २४ S को दोषः अपि चो- कनीत्या २० UT