पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ सम्पादकीयं किञ्चिनिवेदनम् मयमिदानी सटिप्पणलोचनोपेतो ध्वन्यालोकाख्यो ग्रन्थमणिस्स- म्मुन्य प्रकाशपथमानीयतेऽध्येतृगणसौकर्याय । सलोचनोऽयं ध्वन्यालोको बहोः प्रागनेहसः निर्णयसागरमुद्रणालयतो लम्भितप्रकाशोऽपि बहुत्रा. शुद्धिविशिष्टः त्रुटितश्च सन्नध्येतृणामध्यापकानाञ्च महान्तमनिर्वर्ण- नीयं क्लेशमुत्पादयामास । क्लेशमिमं दूरी चिकीर्षुरयं चौखम्बामुद्राण- लयाधिपः प्राचीनग्रन्थोद्धरणदीक्षादीक्षितः श्रेष्ठिकुलतिलकः श्रीमान् जय- कृष्णदासगुप्तमहोदयः ग्रन्थमिमं केरलदेशवास्तव्येन सहृदयतिलकेन रामषारक- महोदयेन विरचितया लोचनटिप्पण्या बालप्रियाख्यया समेतं मदाचार्य: चरणेभ्यः पण्डितसार्वभौमेभ्यः वेदपूर्वोत्तरमीमांसादितन्त्रपारदृश्वभ्यः साम्प्रतं तिरुपतिश्रीवेङ्कटेश्वरसंस्कृतमहाविद्यालयाध्यक्षपद्मलकुर्वद्भ्यः तत्रभवद्भ्यः पूज्यपादेभ्यः श्रीचिन्नस्वामिशास्त्रिवर्येभ्यः प्राप्य संशोधनायान्यत्र दत्वापि तेनानवाप्ततृप्तिः कतिपयपृष्ठानां मुद्रणानन्तरं मह्यं प्रादात् संशोधः नाय । अहमप्यूरीकृततम्यर्थनो ग्रन्थमिमं समीचीनयारीत्या संशोधयितुं कृतमतिः न्यायव्याकरणप्लाहित्यादिशास्त्रेवकुण्ठितमतिवैभवान कवि- ताकिकचक्रवर्तिनः काशीहिन्दूविश्वविद्यालये साहित्यन्यायाध्यापकपद. विभूषितान पण्डितकुलधुरीणान श्रीमहादेवशास्त्रिवर्यान मत्सद्गुरुवरान् सम्प्रार्थ्य, तैविरचितां सहृदयह्वादिनीमध्येतृनिवहसन्देहसन्दोहापहन्त्री मुपनेत्रापरनामधेयां लोचनदिव्याअनाभिधां टिप्पणी संयोज्य, तैरुपदिष्टं पन्थानमवलम्बमानोऽनेकमातृकाधारेण निरवर्तयमिदानीमस्य ग्रन्थर. त्नस्य संशोधनकार्यम् । निर्णयसागरादिसंस्करणापेक्षया अदलीये संस्करणे वैशिष्ट्यं वर्तते न वेत्यत्र आर्यमिश्राः सहृदयधुरीणा विद्वांस एव प्रमाणम् । मनुष्यमात्रसुलभा अशुद्धियद्यपि क्वचित्स्यादेव, तथापि 'शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति' इति न्यायमनुसरन्तस्सन्तो विद्वदपश्चिमाः दोषानुत्सार्य गुणान् गृह्णन्तो मदीयं परिश्रमं सफल येयुरिति प्रथमतः तत्र भवतः पण्डितवरानभ्यर्थये । पूर्वसंस्करणापेक्ष- याऽस्य वैलक्षण्यज्ञानायाऽधः काञ्चन पट्टिकां निवेशयामि-