पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्त्युदाहृतानां पद्यानां सूची पृष्ठम्- अ अहिणपभोभरसिएसु अहो बतासि स्पृहणीयवीर्यः पृष्ठम्- ५१५ ३५५ मा आफन्दाः स्तनिर्विलोचन. भाम असइओ ओरम आहूतोऽपि सहायैरोम् २३१ ४७९ ११७ ५५१ इत्यक्लिष्टरसाश्रयोचित. [भानन्दवर्धनस्य ] इत्यलक्ष्यक्रमा एव सन्तः ४०४ ईसाकलुसस्स वि तुह २७१ अङ्कुरितः परलवितः २७४ मज्जाएँ पहारो णवलदाए १४४ अण्णत्तवच्च बालअहा ३५२ अतहठिए वि तहसण्ठिए ५२७ अतिकान्तसुखाः कालाः ३५० अत्ता एत्थ णिमज्जा [गा. स., ७.६७] अनध्यवसितावगाहनं ४८९ [धर्मकीर्तेः] अनवरतनयनजललव. ३१२ अनिष्टस्य श्रुतिर्यद्वत् ३०२ [ परिकर श्लोकः ] अनरागवती सन्ध्या ११४,४६१ अनौचित्यादृते नान्यत् [आनन्दवर्धनस्य ] अपारे काव्यसंहारे ४९८ [ मानन्दवर्धनस्य ] अमी ये दृश्यन्ते ननु ४९१ [भानन्द धनस्य ] अम्बा शेतेऽत्र वृद्धा २५३ अयं स रानोत्कर्षी [ महाभा०, स्त्री. २४. १९:] भयमेकपदे तया वियोगः [ विक्रमो०, ४.३.] अवसर रोउंचि ३५१ अव्युत्पत्तिकृतो दोषः [रिकरश्लोकः] उच्चिणसु पडिभ कुसुम २८३ उत्कम्पिनी भयपरिस्खलित. ३०४ [ ता. व.,] उद्दामोत्कलिको विपाण्डुररुचिं २२६ [ रत्ना., अं. २ श्लो. ४] उन्नतः प्रोल्लसद्धारः २४१ उपोढरागेण विलोलतारक १०९ [ पाणिनेः ] उप्पहजाआएं असोहिणीएँ एकन्तो रुअइ पिआ ३८३ एमे जणो तिस्ता २९३ एवं वादिनि० २४८, ४८२,५०२,५२८ [ कु. सं., ६. ८४.] एहि गच्छ पतोत्तिष्ठ ३७१ [व्यासस्य] ७१०