पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
सटीकलोचनोपेतध्वन्यालोके


देवी निजयतां वाणी समं सत्कविसूरिभिः ।
हृद्यस्सचेतसा काव्यालोकश्च सहलोचनः ॥
सर्वविद्याब्धिराजर्षिमहागोश्रीभृदादितः ।
बिरुदं यस्सहृदयतिलकाधमवाप्तवान् ॥
सम्मानितश्चाङ्गलश्रीचक्रवर्तिसुते नयः।
शाकुन्तलादि यो व्याख्याद्गोश्रीशादिगुरुश्च यः ॥
शास्त्रसाहित्यविन्मौलिः परीक्षिदुपनामकः ।
सुहृत्सतीर्यो गोश्रीशो यस्यालम्बोऽस्ति सर्वतः ।।
रामाख्यष्धारकस्सोऽहमकार्ष टिप्पणीमिमाम् ।
इष्वग्निखेषु कल्यब्दे बालानामस्त्वियं प्रिया ॥
प्रौढं क लोचनं क्वाहं मन्दधीबहुधात्र तत् ।
टिप्पण्यां स्खलितानि स्युस्तदियं शोध्यता बुधैः ॥

इति श्रीसहृदयतिलक पण्डितराज बिरुद्वयशालिना रामनाम्ना पारकेण विरचितायां

काव्यालोकलोचनटिप्पण्यां बालप्रियाख्यायां चतुर्थ उद्योतः

समाप्तोऽयं अन्यः


प्राप्तिस्थानम्-

चौखम्बा संस्कृत-पुस्तकालय,

बनारस सिटी।