पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२०
सटीकलोचनोपेतध्वन्यालोके


र्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साघीयः । तदिदमुक्तम् -

अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः ।
न लक्षणं, लक्षणं तु साधीयोऽस्य यथोदितम् ।।

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके

तृतीय उद्दध्योतः ॥


लोचनम्

उक्तमिति । संग्रहार्थं मयैवेत्यर्थः । अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः । अत्र हेतुः-निर्वाच्यार्थतयेति । निर्विभज्य वक्तुं शक्यत्वादित्यर्थः । अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नञर्थत्वं परिक- लप्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् । हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् ।

काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् ।
इदानीं लोचनं लोकान् कृतार्थान्संविधास्यति ॥
आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् ।
त्रिलोचन प्रियां वन्दे मध्यमां परमेश्वरीम् ॥

 इति श्रीमहामाहेश्वराचार्यवभिनवगुप्तोन्मीलिते सहृद्यालोक.

लोचने ध्वनिसङ्केते तृतीय उद्द्योतः ॥

बालप्रिया

पठनीयम् । तदिति । अनाख्येयस्वरूपत्वमित्यर्थः । निर्वाच्यार्थतयेति निर्वाच्यांश- तयेति वा पाठः । निरित्यस्य विवरणम्-विभज्येति । दूषणान्तरमाह-हेतु. श्चेत्यादि। साध्याविशिष्ट इति । साध्यादभिन्न इत्यर्थः ।

 काव्यालोका इति । प्रथां नीतानिति । विस्तृतानित्यर्थः । परामृशदिति हेतुगर्भम् । लोचनमित्यादि । यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्या- ख्यानमिति भावः।

 आसूत्रितानामिति । आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादि. भेदरूपाणां काव्यवाणीनां या स्फुटताऽपत्तिः । स्फुटत्वप्राप्तिस्तदायिनीम् । मध्यमा हि वैखर्याः स्फुटत्वं ददाति । मध्यमामिति । मधमारूपामित्यर्थः ।

शुभमस्तु सर्वं शिवम्

इति श्रीरामषारकरचितायां लोचनटिप्पण्या तृतीय उद्योतः ॥