पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० सलोचनस्य ध्वन्यलोकस्य पठनपाठनादिना प्रचुरः प्रचार: केरलेषु पुरैवासीदित्य- नेनाभ्यूहितुं शक्यमेव । ततश्शुद्धो पाठपद्धतिमुपलभ्य लोचनस्य विद्याथुपयोगिनी काञ्चन व्याख्या विरचयितुं मतिमकृषत । कौमुद्यादिकं यावल्लब्धं तावत्ततः समीची. नमूरीकृत्य पुनः स्वयं चालोच्य दुववगाहासु कासुचित् लोचनपडितषु श्रीपरीक्षिद्राज- कुमारादिभिस्सहाथ पर्यालोच्य च विरचितयाऽनया बालप्रियया गहनं लोचनं बालसुलभं व्यधुः। एतेषां पाण्डित्यमनुपश्यता पूर्वतनश्रीगोश्रीराजर्षिणा सहृदयतिलकामिधं बिरुद. मेभ्यो ददे । १९२२ तमे क्रिस्ताब्दे मद्रपुरागतेन तदानीन्तनालेय चक्रवर्तितनूजेन युवरा- जेन एड्वेडभिधानेनाष्टमेन एतेषां गैर्वाणीपण्डिताम्यत्वमाकलय्य रत्नखचितं सुवर्ण- कङ्कणं सात्वाभिधानक्षीमतलजाभ्यां सह दत्वा सम्मानिताः। किश्चात्रत्य संस्कृतकलाशालाविद्वत्समिस्या पण्डितराजाख्यं बिरुदमेम्योऽदीयत । यथाकालम् (पञ्चपञ्चाशद्वयःपूर्ती ) आजलेय कलाशालायामध्यापकपदानिवृ. त्ताश्चैते पूर्णत्रयीपुर्या मस्यामेव वासं स्थिरमकाघुः। यतो यद्गृहजातैः पुरुषैर्हि गो श्रीवंशजातानां संस्कृताक्षरपठनारम्भरूपविद्यारम्भादिकं निवर्तयितव्यमिति तदप्येतेरे- व निर्वाह्यम् । किंचात्रैतेषामन्तेवासिनस्सुहृदश्च बहवो राजकुमारादयो विद्यन्ते । तदा- प्रमृत्यपि शास्त्रप्रतिपत्त्यैव स्वसविधमागतानां न्यायालङ्काराध्यापनादिना कालमतिवा- हयन्तोऽवर्तन्त । सप्तत्यधिकवयस्काः किश्चिदस्वस्थ शरीरा अप्येते सम्प्रत्यप्यध्यापना- दिक "महो” कुर्वन्ति । शिरोमण्यादिपरीक्षकपदन्चैतेऽलङ्कृतवन्तोऽलङ्कुर्वन्ति चे. त्यास्तामिदम् । एतैः विरचिताः प्रन्यास्त्वेते- शतालङ्कारोदाहरणभूतं रामवर्मशतकाव्यं खण्डकाव्यम् , शाकुन्तलव्यख्या, मालविकाग्निमित्रव्याख्या, एतन्त्रयं मुत्रितम् । विक्रमोर्वशीयव्याख्या, रत्नावली. टिप्पणी, कूवलयानन्दतच्चन्द्रिकयोाख्या, चित्रमीमांसाटिप्पणी, दिनकरीयटिप्पणी, व्युत्पत्तिवादटिप्पणो, इयं लोचनव्याख्या च । श्रीभागवतसारसङ्गहरूपस्य केरल- प्रसिद्धस्य नारायणीयस्य च विस्तृता व्याख्या विरच्यमाना वर्तते । अस्या अपि समाप्तिरचिरादेव भविष्यतीति । - Tripunittura Cochin State 23-2-40 के. नारायण पिषारटि M. A. संस्कृतमहापाठशालाध्यक्षः