पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु विज्ञापना सलोचनोऽयं ध्वन्यालोकः समेषामपि साहित्यप्रन्थानामुपनिषद्भूत इति नावि दितं विदुषाम् । तत्र ध्वन्यालोककृतो राजानक श्रीमदानन्दवर्धनाचार्यस्य लोचनकर्तृणां महामाहेश्वराचार्य श्रीमदभिनवगुप्तपादानाञ्च जीवनचरित्रादिकं बहुभिर्निरूपितचर- मिति न वितन्यते । लोचनव्याख्यायाः बालप्रियाया रचयितॄन् अस्मत्तातपादानधि कृत्यात्र किश्चिदुच्यते। रामाभिधानाः षारकजातीया इमे ( इयं जातिः केरलमात्रप्रसिद्धा) १८६७ तमे क्रिस्ताब्दे गोश्रीराष्ट्रान्तर्गतसमप्रामे ब्राह्मणोत्तमाज्जनिमलभन्त । बाल्ये स्वगृहस्था एव अधिगतप्राथमिकसंस्कृतपाठाः एकादशे वयसि श्रीगोश्रीश्वराणामावासभूतां प्रथितां पूर्णत्रयोपुरीमिमामाजग्मुः । तत्र तत्काले गौ श्रीराजकुमाराणां गीर्वाणभाषाध्यापकात् स्वमातुलादेः काव्य ज्योतिश्शास्त्र, सिद्धान्तकौमुद्यादिकं पूर्वतनश्रीगोश्रीमहाराजात दिनकरीपर्यन्तं न्यायशास्त्रश्चाध्यगीषत । ततः श्रीमहाराजास्थानपण्डितस्य श्रीमध्वा : चार्यस्य सविधे इदानीन्तनश्रीमयुवराजेन सह गादाधर्या पञ्च लक्षण्यादिकमधीत- वन्तः । त्रयोविंशे वयसि पुनः श्रोशेषाचार्य पाठशालायां महाराजेनाण्यापकपदे नियु- तास्तत्र गो श्रीराजकुमारान् तद्राजकुमारी चाध्यापयामासुः। अस्मिन् काले पण्डितसार्वभौमेन गत श्रीराजर्षिणा पण्डितमणिपरीक्षिदपराख्य श्रीरामवर्मराजकुमारादीनां गादाधर्याद्युपरि प्रन्याध्यापनाय शतकोटिकर्ते श्रीरामशा- त्रिणां प्रशिष्यो नैयायिकाप्रेसरः श्रीशठकोपाचार्यस्समानीयात्र नियुक्तः । ततश्चेमे राजकुमारादिभिस्सम तत्सविधे च काश्चिद्वर्षान् पठनचिन्तनादिकं कुर्वन्तः काश्चित दिनकर्यादिकं पाठयन्तश्च न्यायशास्त्र समधिको व्युत्पत्तिमध्यगच्छन् । तदानीं श्रीप- रिक्षिद्राजकुमाराणां निरतिशयं सौहार्द सम्पादयद्भिरेतस्तैः सह शाकुन्तलादि साहित्य- प्रन्थानामर्थचर्चा शाकुन्तलव्याख्यां च कुर्वद्भिः स्वयञ्च कुवलयानन्दकाव्यप्रकाशाद्य. लङ्कारप्रन्थेषु कृतपरिश्रमः अलङ्कारशास्त्रेऽपि नितान्त नैपुण्यं समासादि । कौश्चित् तद्प्रन्थानध्यापयद्भिरमीभिः कुवलयानन्दादिप्रन्थानां शुद्धो पाठरीति सम्पाद्य व्या. ख्याकरणादिषु प्रयतमानेश्चाभावि । पुनः षट्त्रिंशे बयसि एरणाकुलदेशस्थायामाङ्गलेय. महाकलाशालायां प्रधानसंस्कृताध्यापकपदं प्राप्ताः क्रमेण तत्रापि शिष्यसम्पदा यशसा चालङ्कृता अवर्तन्त । तस्मिन्नवसरे साहित्यशिरोमण्यादिकश्यायां पाट्यतया नियमितं ध्वन्यालोकं कांश्चित् पाठयितुमुपक्रममाणा एते बोम्बानण्रमुद्रितमशुद्धिबहुलं तत् पुस्तकमवलोक्य ध्वन्यालोकं लोचनं च शुद्धीकर्तु मुद्युतवन्तः। महता प्रयासेन केरलेषु प्रन्थालयेभ्यः स्तालीपत्रलिखितान् पञ्चषांस्तग्रन्थान् लोचनस्य प्रथमोद्योतपर्यन्त कौमुदीनामकमा. दितः किञ्चिद्भागस्याजननामकं च व्याख्यानं समपीपदन् । लब्धेषु सर्वेष्वपि प्रन्थेषु प्रायः एकैच पाठरीतिरासीत् ।