पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा स्वान्त एव निवेश्यात्मजादपि स्वकीयात शतगुणं सहनगुणं वाधिक प्रेम मयि निक्षिप्याशनवसनादिप्रदानपुरस्सरं पूर्वमुत्तरञ्च तन्त्रं ये सम- ध्यापयन माचारञ्च शिष्टपरम्पराप्राप्तमशिक्षयन, ये च समुपादिशन् लेोकयात्रोपयोगिनी व्यवहारपद्धतिम् , येषाश्चान्ते वसन् विशेषतः पुस्त. कसंशोधनादिकार्य समध्यगोषि, तेभ्यो जगति विश्रुतलत्कीर्तिभ्यः प्रातःस्मरणीयेभ्यः वेदविशारदपण्डितसार्वभौममीमांसासर्याद्यनेको. पाधिविभूषितेभ्यः पूज्यपादाचार्यचरणेभ्यः पं० श्रीचिन्नस्वामिशास्त्रिवर्षेभ्यः, स्वीयममूल्यमपि समयमविगणय्य यैरिदं सदयं, सहादश्च साहित्यं न्यायशास्त्रञ्चाध्यापितोऽहं, येषाञ्चानुपमया कृपानिर्झरिण्या ध्वन्या- लोकस्यास्य संशोधनं संवृत्तम् , तेभ्यः श्रीगुरुचरेणेभ्यः साहित्यव्याक. रणन्यायशास्त्रेवकुण्ठितमतिशक्तिभ्योऽतिवेलप्रसरत्प्रतिभापरीवाहेभ्यः भारतश्रीप्रधानसम्पादकेभ्यः कवितार्किकचक्रवर्तिभ्यः श्रीमहादेवशानिपा. देभ्यश्चान्यत्किमपि प्रत्युपकर्तुमनीशानः केवलमहं मदीयं. हृदयाजकोशं तेषां चरणारविन्देषु सप्रश्रयं सश्रद्धञ्च समुपहरामि । करालेऽप्यस्मिन् कलिकाले उपद्वतशतैस्लर्वतस्तमाकीणऽपि जग- ति स्वकुलपरम्परागतां संस्कृतसाहित्यदार्शनिकग्रन्थसमुद्धरणश्रद्धां मात्रयाप्यनुत्सृज्यैतादृशानामत्युत्तमानां ग्रन्थानां लोकोपकारधिषणयैव केवलं मुद्रणे प्रकाशने च बद्धपरिकरं, चौखम्बापुस्तकावल्यधिपं श्रेष्ठि- कुलभूषणं श्रीजयकृष्णदासहरिदासगुप्तमहोदयं सानुजं सपुत्रपौत्रञ्चै. तादृशात्युत्तमकार्यकरणे भूयो भूयः प्रोत्साहयन्नापूरयंश्चाशीः पुजै- विरमामि । धाराणसी हनुमद्धट्टः आषाढ़कृष्ण ११ वै० सं. १९९७ इति विद्वज्जनानुचरो विधेयः पहाभिरामशास्त्री