पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० काव्यमाला। भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभ श्रिया । गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रम ॥ ३४ ॥ भुवनतापकमर्कमिवेक्षितु कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवता सह मुदारमुदारधनावलिः ॥ ३५ ॥ जलधरेण पय पिताम्बुधैर्ध्रुवमपीयत वाडवपावकः । कथमिहेतरथा तडिदाख्यया रुचिररोचिररोचत वह्निजम् ।। ३६ ॥ नभसि निर्गतकोमलमालतीकलिकया स्मरतोमरतीक्ष्णया । हृदयविद्ध इवालिगण पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ ३७॥ निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्कुरः । भृशमशोभत मत्त इव स्मरद्विरदनो रँदनोदितभूत्रय ॥ ३८ ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव ता सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ॥ ३९ ॥ समधिगम्य पय सरसामसावसहतापहता पतिवञ्चिता । यदतनोत्तनुतापितपूत्तर तदयि तद्दयितस्य न पातकम् ॥ ४० ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते॥४१ ॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । सुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणम्य ते ॥ ४२ ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथ ॥४३॥ (कुलकम्) तृणकुटीरनिभे हृदि योषिता ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदन्नकृत पूत्कृतपूरमिवाकुल' ॥ ४४ ॥ प्रलपता कृपयैव वियोगिना किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तर व्यतनुतातनुतामरसं पयः ॥ ४५ ॥ १ मुदा अर-उदारधनावलि २ श्रावणे ३ दन्तक्षुण्णलोकत्रय ४ शरीरता- पतक्रिमिविशेष यच्चकार