पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरा यतो गुरुस्त्वं जगत्रयगुरोर्भविष्यसि ॥ २९ ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ ३० ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य (१) दलमन्तिम तथा भारतेऽभवदधर्मदूषितम् ॥ ३१ ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । वीक्षमाण इव केवलीश्वर वासवोऽनिमिषलोचनोऽभवत् ॥ ३२ ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्ये यतीत्यवधितो विवेद स ॥ ३३ ॥ तत्प्रयाथ जननीं जिनस्य ता भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिना नायक समुपहूय न क्षणात् ॥ ३४ ॥ आगतोऽयमिह तत्तवाजया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजन कौमुदीमिव कुमुद्वतीगण ॥ ३५ ॥ संवदन्तमिति भारती मुनेर्वाक्यप्रपञ्चमवधार्य स श्रियः । उत्सव द्विगुणितादरो द्वयेऽप्याशु धाम्नि पुरि च व्यदीधपत् ॥ ३६ ॥ ताश्च कञ्चुकिपुर सरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्वताग्रचरसमदा रुचश्चन्द्रमण्डलमिव प्रवेशिता ॥ ३७ ॥ तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ ३८ ॥ सभ्रमभ्रमितलोललोचनप्रान्तवान्तशुचिरोचिषा चयैः । अद्भुतं धवलितालयामपि ध्यामलीकृतविपक्षयोषितम् ॥ ३९ ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव यौवनश्रिय । चक्रवर्तिपदवीमिव द्युतेश्चेतनामिव विलासवेषयो. ॥ ४० ॥ १ मासषट्कोनजलधिमितवर्षाणाम् २ जिनम् ३ इन्द्र ४. मलिनीकृत