पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५ सर्गः] धर्मशर्माभ्युदयम् । १३ तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकै स्थितः । सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥१७॥(कुलकम्) कर्मकौशलदिदृक्षयात्र न प्राप्त एष पुरतोऽपि कि प्रभुः । सत्स्वपोहितुमित प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ १८ ॥ एकका इह निशम्य तच्छलाद्बाधितु मनसिजोऽथवा गत । अन्यथास्य वसुधामिमामतिक्रामति युतिरमानुषी कुतः ॥ १९ ॥ तर्कयन्त्य इति ता परस्पर सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वच. ॥ २० ॥ (त्रिभिर्विशेषकम्) ता स यत्नपरकिकरार्पिष्वासनेषु नृपतिर्न्य॑वीविशत् । वारिदात्ययदिनोपबृहितेप्वम्बुजेष्विव विरोचनो रुच ॥२१॥ ता क्षितीश्वरनिरीक्षणक्षणे रेजुरङ्कुरितरोमराजय । अङ्गमग्नविषमेषुमार्गणव्यक्तपुङ्खलबलाञ्छिता इव ॥ २२ ॥ निर्मलाम्बरविशेषितत्विषस्त स्फुरच्छ्रवणहस्तभूषणा । कान्तिमन्तममराङ्गना नृप तारका इव विधु व्यभूषयन् ॥ २३ ॥ सोऽथ दन्तकरकुन्दकुङ्मलस्रग्विभूषितसभ सभापति । आतिथेयवितथीकृतक्लमा इत्युवाच सुरसुन्दरीर्वच ॥ २४ ॥ यद्गुणेन गुरुणा गरीयसी स्वर्बिभर्ति गणना जगत्स्वपि । मन्दिराणि किमपेक्ष्य ता स्वय भूभुजामपि नृणामुपासते ॥ २५ ।। कि तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । त्वादृशेऽपि यदुपागते जने कि प्रयोजनमिहेति जल्प्यते ॥ २६ ॥ भारतीमिति निशम्य भूपते श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकै. कर्णयोर्निदधती सुधामिव ।। २७ ।। मा वदस्त्वमिति भूपते भवद्दास्यमेव भुवि न प्रयोजनम् । वासरैस्तु कतिभि. पुरंदरोऽप्यत्र कर्मकरवद्यतिष्यते ॥ २८ ॥ १. वनम्, (पक्षे) आकाश . २ आकाशपक्षे श्रवणहस्तौ नक्षत्रे.