पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ सर्ग] धर्मशर्माभ्युदयम् । २३ अथ तथाविधभाविसुतोदयश्रवणत. प्रणत पुनरप्यसौ । प्रमदगद्गवागिति वाग्मिना पतिरुवाच वचासि मुनि नृप. ।। ७५ ।। स्वर्गं सप्रति क पुनात्ययमथो कुत्राम्य जन्मन्यभू- लाभस्तीर्थकरत्वदानसुहृद मम्यक्त्वचिन्तामणे । इत्थ वाग्भववैभवन्यतिकर त्व ब्रूहि जन्मार्णवो- त्तीर्णस्याम्य भविष्यतो जिनपते. शुश्रूषुरेषोऽस्न्यहम् ॥ ७६ ।। इति प्रीतिप्राय बहलपुलकस्यास्य सकल कलङ्कातङ्कानामपशकुनमाकर्ण्य वचनम् । मुनि स्पष्ट द्रष्टु तदपरभवोदारचरित प्रकर्षेणाकापटिवधिनयनोन्मीलनविधिम् ॥ ७७ ।। ति महाकविश्रीहरिचन्द्रविर्गचते धर्मशर्माभ्युदये महाकाव्य् : तृतीय सर्ग । । चतुर्थ सर्ग अथापनिद्रावधिबोधचक्षु स्वहस्तमुक्ताबदवेक्ष्यमाण । जिनस्य तस्यापरजन्मवृत्तं वृत्तान्तसाक्षीव मुनिर्बभाषे ॥ १ ॥ यत्पृष्टमिष्ट भवतार्थसिद्धयै तत्पाथिवाकर्णय वर्ण्यमानम् । कथा कथचित्कविना श्रुता वा जैनी यनश्चिन्तितकामधेनु ॥२॥ स घातकीरखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरु । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भित स्तम्भ इवेक्ष्यते य ॥ ३ ।। विभूषयन्पूर्वविदाहमस्य मीतासरिद्दक्षिणकुलवर्ती । एकोऽप्यनेकेन्द्रियहर्षहेतुत्साभिधानो विषयोऽस्ति रम्य ॥ ४ ॥ राजन्ति यत्र म्फुटपुण्डरीकप्रकाशिन शाद्वलशालिवप्रा । च्युता निरालम्बतया कथचिदाकाशदेशा इव चारुतारा ॥ ५ ॥ उद्गायतीव भ्रमदिक्षुयन्त्रचीत्कारनादै. श्रुतिसुन्दरैर्य, । प्रनृत्यतीवानिललोलसन्यै स्वसपदुत्कर्षमदेन मत्त ॥ ६ ॥ १ रत्नत्रयम्यव सम्या वमिति मज्ञान्तरम रत्नत्रय च सम्यग्दर्शनजानचारित्रल- २ म्फुरितावधिज्ञाननेत्र सणम