पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः] धर्मशर्माभ्युदयम् ।

मधुमासासवत्याग पञ्चोदुम्बरवर्जनम् । अमी मूलगुणा सम्यग्दृष्टेरष्टौ प्रकीर्तिता ॥ १२ ॥ द्यूतं मास सुरा वेश्या पापर्धि स्तेयवृत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरधरै ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्र सेवते । अपारे दुखकान्तारे ससारे बम्भ्रमीति स ॥ १३४ ॥ मुहूर्तद्वितया भूयस्तोयमगालितम् । शीलयेन्नवनीत च न देशविरति. क्वचित् ॥ १३५ ॥ दिनद्वयोपित तक दधि वा पुष्पितौदनम् । आमगोरससंपृक्त द्विदल चाद्यान्न शुद्धधीः ॥ १३६ ।। विद्ध विचलितस्वाद धन्यमन्यद्विरूढकम् । तैलमम्भोऽथवाव्य वा चर्मपात्रापवित्रितम् ॥ १३७ ।। आर्द्रकन्द कलिई वा मूलक कुसुमानि च । अनन्तकायमज्ञातफल सधानकान्यपि ।। १३८ ॥ एवमादि यदादिष्ट श्रावकाध्ययने सुधी । तज्जैनी पालयन्नाज्ञां क्षुत्क्षामोऽपि न भक्षयेत् ।। १३९ ।। पामभीरुर्निशामुक्ति दिवा मैथुनमप्यसौ । मनोवाक्कायसशुद्धया सम्यग्दृष्टिविबर्जयेत् ॥ १४॥ वर्तमानोऽनया स्थित्या सुसमाहितमानम' । भवत्यधिकृतो नून श्रावकसतपालने ॥ १४१ ॥ हिसानृतवच स्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरति या पञ्चधाणुव्रतस्थिति ॥ १४२ ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविध तद्गुणवतम् ॥ १४३ ॥ शोधनीयन्त्रशस्त्रामिमुसलोलुखलार्पणम् । ताम्रचूडश्वमार्जारशारिकाशुकपोषणम् ॥ १४४ ॥१ मृगया