पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

मधुमासासवासक्त्यावगणय्य जिनागमम् । कौलादिदाम्भिकाचार्यसपर्याकारि यत्त्वया ॥ २८ ॥ तस्येद भुज्यता पक्क फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मास तन्मुखे प्रक्षिपन्त्यमी ॥ २९ ॥ पाययन्ति च निस्त्रिशा' प्रतप्तकललं सुहु । नन्ति बन्नन्ति मनन्ति ऋकचैारयन्ति च ॥ ३० ॥ खण्डनं ताडन तत्रोत्कर्तन यन्त्रपीडनम् । कि कि दुष्कर्मण पाकात्सहन्ते ते न दु सहम् ॥ ३१ ॥ कृता श्वभ्रगतेभेदात्तत्स्वरूपनिरूपणा । व्यावय॑ते कियानस्या भेदस्तिर्यग्गतेरपि ॥ ३२ ॥ तिर्यग्योनिदिधा जीवस्त्रसस्थावरभेदतः । सा द्वित्रिचतु पञ्चकरणा स्युश्चतुर्विधाः ॥ ३३ ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राण चक्षु श्रोत्रमिति क्रमात् ॥ ३४ ॥ वर्षाणि द्वादशैवायुर्मान द्वादशयोजनम् । विवृणोति प्रकर्षण जीवो द्वीन्द्रियविग्रहः ॥ ३५ ॥ दिनान्येकोनपञ्चाशदायुस्यक्षे शरीरिणि । पादोनयोजन मान निना. प्राहु प्रकर्षत ! ३६ ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिन । घण्मासप्रमित प्रोक्तं जिनै केवललोचनै ॥ ३७॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तित । पूर्वकोटिमित चायु पञ्चेन्द्रियशरीरिणाम् ॥ ३८ ॥ पृथिवीमारुताप्तजोवनस्पतिविभेदत । अद्वितीयेन्द्रिया' सर्वे स्थावरा पञ्चकायिकाः ।। ३९ ॥ द्वाविशतिः सहस्राणि वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ ४ ॥१ असाश्चरा