पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्ग] धर्मशर्माभ्युदयम् ।

प्रसह्य रक्षत्यपि नीतिमक्षतामभूदनीतिः सुखभाजन जन । भयापहारिण्यपि तत्र सर्वत को नाम नासीत्प्रभयान्वित क्षितौ ॥१४॥ त्रिसध्यमागत्य पुरदराज्ञया सुराङ्गना दर्शितभूरिविधमा । वितन्वते स्म स्मरराजशासन सुखाय सगीतकमस्य वेश्मनि ॥१५॥ वक्राब्जेन जयश्रिय विकसता क्रोडीकृता दर्शय- न्ह स्तोदस्तजयध्वजेन विदधद्वयक्तामथैना पुन । एक प्राप सुषेणसैन्यपतिना सप्रेषित संसद तस्यानेकनृपप्रवर्तितसमिद्वृत्तान्तविद्वार्तिक ॥ ६६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पते कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया- दपरविषयव्यावृत्तानीन्द्रियाणि सभासदाम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाच्येऽष्टादशः सर्गः।

एकोनविंशः सर्गः । आहवक्रममामूलमथ दूत पुर प्रभो । आह वंक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १॥ कार्यशेषमशेषज्ञोऽशेषयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुषेण सह सेनया ॥ २ ॥ तावदगादय. क्षोणीभुजो दागधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ॥ (युग्मम्) अथ तै प्रेषितो दूत. पृथ्वीनाथैयुयुत्सुभिः । साक्षाद्गर्व इवागत्य तमचोचच्चभूपतिम् ॥ ४ ॥१ नीतिरहित , (पक्षे) खचकपरचक्रा दि ईतिरहित २. प्रकृष्टभयेन, प्रभया ३ युद्धवार्ताभिज्ञ वार्तिको वार्ताहरो दूत ४ अस्मिन्समें आदर्श पुस्तके यमकादिषु सक्षिप्त टिप्पण कचिद्वर्तते प्रायस्वदेवात्र गृहीतम् ५ वक विषमम् , अत एव अमामूलमलक्ष्मीकारणम् ६ दारसबन्धी य आविस्तेन यातया प्राप्तया विया ७ वामया वक्रयेति पियेलस्य विशेषणम् कान्याच