पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ सर्गः धर्मशर्माभ्युदयम् ।

संचार्यमाणा निशि कामिनीभिर्गृहागृहं रेजुरमी प्रदीपाः । तेजोगुणद्वेषितया प्रवृद्धस्तमोमिरान्ध्य गमिता इवोच्चैः ॥ ३० ।। दधुर्वधूभिर्निशि साभिलाषमुल्लासितप्राशुशिखा प्रदीपाः । प्रत्यालयं क्रुध्यदनगमुक्तप्रोत्तप्तनाराचनिकायलीलाम् ॥ ३१ ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ रागात्वज्ञापनायोपपति किलेन्दुः । पुरंदराशाभिमुख करागृश्चिक्षेप ताम्बूलनिभा खकान्तिम् ॥ ३२ ॥ ऐरावणेन प्रतिदन्तिबुद्धया क्षते तमोध्यामलपूर्वशैले । प्राची तटोत्थैरिव धातुचूर्णैरिन्दो करात्रैश्छुरिता रराज ॥ ३३ ॥ उदंशुमत्या कलया हिमाशो कोदण्डयष्टयापितबाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदाबद्धसधान इवोदयाद्रि ॥ ३४ ॥ व्यापारितेनेन्द्रककुम्भवान्या ह्त्वार्यचन्द्रेण तमोलुलायम् । कीलालधारा इव तम्य शोणा प्रसारिता दिक्षु रुच क्षणेन ॥ ३५ ॥ अदितेन्दो शुकचञ्चरक्त वपु स्तनाभोग इवोदयाद्रौ । प्राच्या' प्रदोपेण समागताया क्षन नखस्येव तदात्रभासे ॥ ३६ ॥ इन्दुर्यदन्यासु कला. क्रमेण तिथिष्वशेषा अपि पौर्णमास्याम् । धत्ते स्म तद्वेद्मि गुणान्पुरधीप्रेमानुरूप पुरुषो व्यनक्ति ॥ ३७ ॥ उद्धर्तुमुद्दामतमिस्रपङ्काद्वयोमापि कारुण्यनिधि पिशङ्गः । भूद्धारलीलाकिणकालिकाङ्ग सिन्धो. शशी कूर्म इवोजगाम ॥ ३८ ॥ मुखं निमीलन्नयनारविन्द कलानिधौ चुम्बति राज्ञि रागात् । गलत्तमोनीलदुकूलबन्धा श्यामाद्रवचन्द्रमणिच्छलेन ॥ ३९ ॥ एकत्र नक्षत्रपति. स्वशक्त्या निशाचरोऽन्यत्र दुनोति वायु. । निमील्य नेत्राजमत. कथचित्पत्युर्वियोग नलिनी विषेहे ।। ४०॥ लेभे शशी शोणरुचं किरातैयों बाणविद्वेण इवोदयाद्रौ । अग्रेऽवदातद्युतिरङ्गनाना धौत स हर्षाश्रुजलैरिवासीत् ॥ ४१ ॥१ ारभिनमृग इव