पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

रात्रौ नभश्चत्वरमापतन्तमुवेलदुल्लोलभुज पयोधि । तनूनमिन्दु सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ ४२ ॥ तथानुवानेन जगन्महोभिः कृतस्तनीयाशिनान्धकार । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरण प्रपेदे ॥ ४३ ॥ कुमुद्वतीविभ्रमहासकेलि कर्तु प्रवृत्ते भृशमोपधीशे । प्रभावभाजा ज्वलति स्म रात्रौ महीपबीना ततिरीर्ण्ययेव ॥ ४ ४ ।। दिवार्कतप्तै कुमुदै सुहृत्त्वात्प्रकाश्यमाने हृदये मिनाशु । उत्वाततत्पक्षमरोजमूलो रुच रेजे लसमानरश्मि ॥ ४५ ॥ विलासिनीचित्तकरण्डिकाया जगनमाखिन्न इवाति सुप्त' । उन्धाप्यते स्म द्रुतमशुदण्डैः सताङ्य चन्द्रेण रते जग ।। ४६ ।। शशी जगत्ताडनकुण्ठिताना निगानपट्ट स्मरमार्गणानाम् । उत्तेजिताम्नान्यदनेन भूयो व्यापारयामास जगत्लु काम. ॥ ४७ ॥ कर्पूरपूरैरिव चन्दनाब्वैर्मालाकलापैरिव मालतीनाम् । द्यौर्दक्षिणेनेव सम परिच्या प्रसाधिता चन्द्रममा करा], ॥ १८ ॥ वपुः सुधाशो स्मरपार्थिवस्य मानातपच्छेदि सितानपत्रम् । अनेन कामास्पदमानिनीना छाया परा कापि मुखे यदासीत् ॥४९॥ किमप्यहो धाष्ट–मचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाज. । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ ५० ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुख प्रियम्य । तन्मानिनीनामुदिते मृगाङ्के मार्गोपलम्भादिव धावति स्म ॥ ११ ॥ तावत्सती स्त्री ध्रुवमन्यपुसो ह्स्ताग्रसस्पर्शसहा न यावत् । स्पृष्टा करा]. कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥५२॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्ट प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ ५३ ॥२ तीक्ष्णीकरणपाषाण ३ नायकाविशेषण