पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयानुक्रम । १२ सर्गः-पुष्पावचयवर्णनम् । १३ सर्गः-नर्मदाया जलक्रीडावर्णनम् १४ सर्गः-सायंकालवर्णनम् । अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । नायिकाना प्रसाधनवर्णनम् । दूतीप्रेषणादिवर्णनम् । १५ सर्गः-पानगोष्ठीवर्णनम् । रात्रिक्रीडावर्णनम् । १६ सर्गः-प्रभातवर्णनम् । पुनर्धर्मनाथस्य यात्रावर्णनम् । नर्मदामुत्तीर्य विदर्भदेश प्राप्त इति वर्णनम् । विदर्भदेशवर्णनम् । तत्र कुण्डिनपु. राधिपतिना प्रतापराजेन समागमवर्णनम् । १७ सर्गः-स्वयवरवर्णनम् । तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् । धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् । नगरनारीचेष्टावर्णनम् । धर्म- नाथस्य विवाहवर्णनम् । पितु सकाशादाह्रानार्थ दूत समागत इति निखिलमपि कटक सेनापते. सुषेणाम्याधीन विधाय धर्म- नाथ स्वय कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा स्वपुर जगामेति वर्णनम् । १८ सर्गः–रत्नपुरे धर्मनाथप्राप्तिवर्णन महोत्सववर्णनं च । धर्मनाथपितुर्म- हासेनस्य वैराग्यवर्णनम् । धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् । धर्मनाथस्य राज्याभिषेकवर्णनम् । महासेननृपतेर्वनगमनव- र्णनम् । धर्मनाथस्य राज्यस्थितिवर्णनम् । १९ सर्ग:-अनेकमहीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् । २० सर्गः–पञ्चलक्षवर्षपर्यन्त सम्यक्प्रजापालन विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् । उल्कावर्णनम् । धर्मनाथस्य वैराग्यप्राप्तिवर्णनम् । राज्यं प- रित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् । ज्ञान प्राप्तिवर्णनम् । धर्मनाथार्थमिन्द्राजज्ञया कुबेरेण निर्मिताया दिव्यसभाया वर्णनम् । तत्र सिहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् । २१ सर्गः-धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् । -~-ग्रन्थकर्तु. प्रशस्ति । .