पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (२) अधर्मप्राधान्य व्यवहारेवियर्थः । विव. २।१९ (३) सत्यादिषु युगेषु यदा पुरुषा आसन् तदा व्यवहारो विवादो न भूतः । व्यमा. २७८ नैष्टे धर्मे मनुष्याणां व्यवहारः प्रवर्तते । द्रष्टा च व्यवहाराणां राजा दण्डधरः स्मृतः ॥ (१) अद्य युगसामर्थ्यात् नऐ धर्मे मनुष्याणां धर्मस्य प्रतिपक्षे प्रवलीभूते, रविचन्द्राऽनलोद्योताऽभावे बहलतमोराशिरित्र, व्यवहारः प्रवृत्तः । द्वेपमत्सरावपि तथैव, इति प्रकटार्थमिदमेकं व्याख्यानम् । पूर्वपक्षप्रायं चैतत् । यतो मुनिमतान्तर्गतभावार्थसिद्धान्तव्याख्यानं द्वितीय मिदम् - नटे धर्म मनुष्याणां तस्यव धर्मस्याऽभ्यु द्धरणार्थ व्यवहारः प्रवर्तितः प्रजापतिना । न धर्म- प्रतिपक्षभूतः । तथा हि कामक्रोधलोभान्धयोर्वादिप्रति वादिनोरितरेतरप्राणधानरूपं बुध्यतोर्यदा राज्ञा धर्माधि करणसहितेन स्वयमग्रतः समुपवेशित विनीत वेषयोस्तयो रेकः परिमिताक्षरां साध्यार्थमात्रां अष्टभाषा दोपविरहितां आदेयभाषां कार्यते । द्वितीयोऽपि परिमिताक्षरमेव पूर्वपक्षार्थवद्धं अनाकुलं असंकीर्ण चोत्तरं दाप्यते । तदनन्तरं च द्वितीयपादे यथासंभवावसरप्राप्तसाक्षि- लिखितदिव्यैः प्रमाणैर्निजपरीक्षापरिशुद्धैः यः सत्यं प्रति ष्ठते, स जयपत्रं लभते । यः पुनरसत्यः कूटः शठः, स दयाद्विगुणं दण्डं पणं धनमुपक्षयं चेति । एवमेत न्मुनिमतान्तर्गतभावार्थसिद्धान्त व्याख्यानमिदं द्वितीय मुक्तम् । एवमनेनार्थेन, नऐ धर्म मनुष्याणां धर्मस्यैवा भ्युद्धरणार्थं व्यवहारः प्रवर्तितः, न तु प्रतिपक्षभूतः, इति प्रतिपादितमिदम् । यथोक्तं 'राजा दण्डधरः स्मृतः' तदप्येतदर्थमेव । उक्तं च 'दुर्बलानामनाथानां बाल (१) नासं.१।२ ष्याणां (ब्येपु) वर्तते (कल्पितः) स्मृ(क); अभा. ₹ द्रष्टा (स्रष्टा); विश्व. २११९ व्याणां नास्ट. ११२; (ध्येषु) र्तते (र्तितः) स्मृ (क); ब्यमा.२७८ (धर्मे नष्टे मनुष्याणां राजा दण्डधरः स्मृतः) एतावदेव; स्मृच. १ वर्तते (कीर्तितः) पू.; पमा.७ घ्याणां (ब्येपु) पृ.; व्यचि. १ वर्त (कीर्त्य) स्मृतः (स्व ं); व्यनि. पूर्वाधं विश्ववत्, ( द्रष्टा च तस्य न्यायस्य राजा कारयिता कृत: ) ; नृप्र. २ उत्त; व्यप्र. ४ मावत्, पृ.१ उयउ ३ प्रमावत्, पृ.; विता. ३१ पमावत, पू.; प्रका. १ पूर्वाधं विश्ववत्, (द्रष्टा च तस्य न्यायस्य राजा धारयिता कृतः); समु. ३ पूर्वाधं स्मृचवत्, उत्तरार्धं प्रकावस्. वृद्धतपस्विनाम् । अनार्यैः परिभूतानां सर्वेषां पार्थिवो गतिः' ॥ दण्डधरश्चैतदर्थम् । यतः -- 'यदि नैताः प्रजा राजा दण्डेनातोद्य पालयेत् । ततोऽन्योन्यमभि घ्नन्त्यो विनश्येयुः परस्परम् ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्व जगद्भोगाय कल्पते ॥ अपि भ्राता सुतो वाऽपि श्वशुरो मानुलोऽपि वा । नाऽदण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात्' इति ॥ अभा. ३ (२) संप्रति तु कलौ युगे यथा तदाह -- 'धर्मे नटे' इति । नष्टे पराजयिनि, यस्माद्राज्ञा स्वधर्म रक्षणार्थं दण्डः कार्यस्तस्मात् स्वयमेव वादिप्रतिवादिनो- रन्यतरस्य न्यायान्यायं च ( न्यायमन्यायं च ) निरूपयितुं युक्तमिति कृत्वा दण्डधर इत्युक्तम् । व्यमा. २७८ (३) कलियुगे कालदोपान्मनुष्याणां अधर्म- प्राधान्यात् तन्निबन्धनाऽन्यायनिवृत्यर्थ मन्वादिभिः शिप्रैः व्यवहारादिन्यायः प्रवर्तितः प्रदर्शितः | तस्य न्यायस्य द्रष्टा अन्यायद्रष्टॄणां च दण्डयिता मन्वादिभिः राजा कृतः । व्यनि. (४) अन्यायप्रवृत्तानां दण्डस्य धारयिता, साम र्थ्यात् स्वधर्मस्थानामनुग्राहकच कृतः । #नाभा.१।२ बृहस्पतिः व्यवहारोत्पत्तिः धर्मप्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । लोभद्वेपाभिभूतानां व्यवहारः प्रकीर्तितः ।। द्विपदो व्यवहारः स्याद्धनहिंसासमुद्भवः । द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः ॥ हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति । द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ॥ प्रयच्छेच्चेत् भृतिं स्वामी भृत्यानां कर्म कुर्वताम् । शेपं व्यनिगतम् । (१) स्मृच. १; पमा. ७ प्रकी ( प्रव); व्यप्र. ४ कीर्तितः (वर्तते); व्यउ. ३ व्यप्रवत् ; प्रका. १; समु. २. (२) व्यमा. २८७ र: स्यात् (रश्च) को (धा) लस्तु (लश्च); पमा. २०; समु. ४; विव्य. २ को (धा). प्रका. २; समु. ३. (४) स्मृच. १; (३) स्मृच. २; प्रका. २; समु. ३.