पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारमातृकायां निर्दिष्ट लोकार्धानुक्रमणिका अग्निमीळेस उ

  • अग्निर्जलं च शूद्रस्य

अग्निर्जलं वा विप्रस्य अम्निर्जलं वा शुद्रस्य अग्निर्विषं घटस्तोयं

  • अग्निवर्ण ततश्चोरो

अग्निवर्ण तु तच्चोरो

  • अग्निवर्ण न्यसेक्षिप्रं

अग्निवर्ण न्यसेपिण्डं

  • अग्निवर्णमयं पिण्ड

अग्निवर्णमयः पिण्ड अग्नि वाऽऽहारयेदेनं

  • अग्नि शिशिरहेमन्ते

अग्भिः शिशिरहेमन्त अकल्पबालस्थविर कात्या. १२५; हारीतः १३३ अकल्पादीनपि शनैः नारदः १२०; कौ. प. १९ नारदः ५८८ कात्या. १२६; हारीतः १३४

  • अकस्मान्मूलपुरीषं शंखलि. २४८

अकान्तिर्व्याघातः

  • अकारणान्निमित्तात्

अकारादयो अकीर्ति महतीमेति अकृतं च करिष्यामि

  • अकृतं तदपि प्राहुः
  • अकृतं तदभिप्राहुः

कौ. प. १८ ६५ मासो. शुनी. १३६ नारद: ५६० "" " अकृतं तदिति प्राहुः बृह. २०९; नारदः ५६० २९७

  • अकृतः षड्विधः साक्षी
  • अकृतः षड्विधस्तेषां
  • अकृतः षड्विधो नित्यं

अकृतज्ञस्तु मित्राणां अकृतोऽपि भवेत्साक्षी अकृत्रिम मसंमूढं

  • अकृत्रिमसमं गूढं

अक्रूरहृदयः शान्तः " " पिता. ५०४ "" 29

  • अक्रूरे मधुरः स्निग्धः स्मृत्य. ६५

अक्रूरो मधुरः स्निग्धः अकोधलोभाः शास्त्रज्ञाः बृह. ५३ अक्लिष्टमाल्याभरणां वारा. ४८७

  • अक्षच्छेदे तुला

अक्षार्धमेव सचतु अक्षेषु नद्धीपिनद्धं अगतिर्बहुपुत्रः अगम्यागमनं चैव ""

  • अगृहीतधने तल

अगृहीते धने तल "

  • अग्निदानान्तु ये लोकाः

अभिदैर्गरदैश्चैव " बृह. ४७९ विष्णुः ५२६ की. ५२६ भा. ४३२ >> प.१२ प्रजा. ३७४ व्यासः २३५; प्रजा. ३७४

  • अग्निदं तं स्वयं पश्येत्

नारद: ३१५ अग्निदानां च ये लोका: याज्ञ. २८५ "" " भा. ४३४ बृह. ३२५ नारदः ५०७ "" "" भा.प. १३ वेदाः याज्ञ. ४४७ २० | अङ्गुल्यमंत्रयग्राह्या स्मृत्य. ५३४ अङ्गुष्टाङ्गुलियोगेन बृह. ५२०; पिता. ५२१, ५२२ मनुः ७९ " " 20 " शुनी. ४७० बृह. ५२२ "" याज्ञ. ४८८ "" " नारदः ४९१ "" मनुः ४३७ पिता. ४६४ नारदः ४५० पिता. ४६४

  • अग्निः शिशिरहेमन्ते

अग्निहोत्रमनादृत्य अग्ने: पश्चिमभागे तु

  • अग्नेः शिशिरहेमन्तु
  • अग्नेः शिशिरहेमन्तौ

अग्ने दीदाय मे सभ्य अग्नेरिन्द्रस्य सोमस्य अग्नेर्विधिं प्रवक्ष्यामि अग्न्यादिलोकपालांच " ""

  • अमं नवभ्यः सप्तभ्यो नारदः ५९१

अग्रं नवेभ्यः सस्येभ्यो "" भा. ४३४ पिता. ४६६ नारद: ४५० " वेदाः प. ४ अग्राम्यशब्दा अघशंस्यात्मविक्रेतृ नारदः ३०८

  • अङ्क्या राज्ञा ललाटेषु मनुः ५८१

अङ्गच्छेदाईकस्त्व बृह. ५९३

  • अङ्गच्छेदार्हस्तदर्ध

अङ्गच्छेदी वियोज्यः अङ्गच्छेदे तदर्धं तु अशान्येतानि कौरव्य अङ्गीकृतं यथार्थं यद् शुनी. १८९ अङ्गुलं तु भवेन्मानं अङ्गुलतिया अगुलाद्यं स्मृतं मानं सुनी. ५३५ "" " भा. प. १८ मय. प.७ शिल्प. प.८

  • एतच्चिाङ्कितानि वचनानि पाठभेदरूपाणि स्थलादिनिर्देशे द्रष्टव्यानि ।

नारद: ५८८ पिता. ४९४ "" कौ. प. १८ "" कात्या. ५९६ अचिरात्तं दुरात्मानं अचौर चौरतां प्राप्तो नारदः ९४ अच्छायो मध्याह्न इति को ५२७

  • अजडपोगण्डधनं

अजड श्चेदपोगण्डो गौतमः ३८१ मनुः ३८४; • नारदः ४०४

  • अजड वेदपोगण्डा

22 "" अजड श्वेदयोदण्डो अजडाsपोगण्डधनं

  • अजडाsपौगण्डधनं
  • अजराङ्गनिभं श्यामं काल्या. ५१०

अजस्रं त्वां सभापाला: वेदाः प.४

  • अजातश्चास्मि तत्कालं कात्या. १७६;

व्यासः १८७ अजातश्चास्मि तत्काल नारदः १६४; कात्या. १७६ अजातश्रास्मि तत्काले व्यासः १८७ अजाशङ्गनिभं श्यामं काल्या. ५१० अजिता अपि दण्ड्या व्यासः ५४५ अजेयत्वं लोकपक्तिः बृह. ९८

  • अजेयत्वं लोकपङ्क्तिः

अजैकपादहिर्बुध्न्यः

  • अजैकपादहिर्ब्रघ्नः
  • अज्ञानतमसोपेतान्

अज्ञानतिमिरोपेतान्

  • अज्ञानाद् द्विशते पूर्णे

●अज्ञानाद् द्वे शते पूर्णे

  • अज्ञानाद् द्वे शते पूर्वे

अज्ञानाद्बालभावाच

  • अज्ञानाद्वल्लभाभावात्

मनुः ३८४; नारदः ४०४ मनुः ३८४ गौतमः ३८१ " "

  • अज्ञातश्चास्मि तत्काल नारदः १६४

बृह. ५३ "" "" पिता ४६६ अञ्जनस्तिन्दुकः सारः

  • अञ्जनस्तिन्दुकीसारं

" मनुः २७९ " "" "" " "२७८ " अञ्जनं तिन्दुकीसारं नारदः ४७४ "" ""