पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् निसृष्टिस्थापना कार्यकरणे वचने तथा । एष वाचिकलेख: स्यात् भवेन्नै सृष्टिकोऽपि वा ॥ विविधां दैवसंयुक्तां तत्त्वजां चैव मानुषीम् । . द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥ | स्वकृत्येषु प्रयोज्यतां दृष्ट्वा लेख यथातत्वं ततः प्रत्यनुभाष्य च । उपप्रदानमर्थोपकारः । प्रतिलेखो भवेत्कार्यो यथा राजवचस्तथा ॥ यत्रेश्वरांश्चाधिकृतांश्च राजा रक्षोपकारौं पथि- कार्थमाह । सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ १९ कारसंकीर्तनं परस्परोपकारसंदर्शनम् । अस्मिन्नेवं कृत इद्मावयोर्भवतीत्याशाजननमायतिप्रदर्शनम् । योऽहं स भवान्, यन्मम द्रव्यं तद्भवता इत्यात्मोपनिधानमिति । उपायाः सामोपप्रदानभेददण्डाः । तत्र साम पञ्चविधं-गुणसंकीर्तनं संबन्धो- पाख्यानं तत्र कालपत्रकमचारुविषमविरागाक्षरत्व- मकान्तिः । पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः । परस्परोपकारसंदर्शनमायतिप्रदर्शन | उक्तस्याविशेषेण द्वितीयमुच्चारणं पुनरुक्तम् । । तत्राभिजनशरीरकर्म- लिङ्गवचनकालकारकाणामन्यथाप्रयोगोऽप- मात्मोपनिधानमिति प्रकृतिश्रुतद्रव्यादीनां गुणागुणग्रहणं प्रशंसा स्तुति | शब्दः । अवर्गे वर्गकरणं वर्ग चावर्गक्रिया गुण- र्गुणसंकीर्तनम् । विपर्यासः संलव इति । ज्ञातियौनमौखस्रौवकुलहृदय मित्रसंकीर्तनं संबन्धोपाख्यानम् । स्वपक्षपरपक्षयोरन्योन्योप- शङ्काजननं निर्भर्त्सनं च भेदः । वधः परिक्लेशोऽर्थहरणं दण्ड इति । अकान्तिर्व्याघातः पुनरुक्तमपशब्दः संप्लव इति लेखदोषाः । सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च । कौटल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ॥