पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ व्यवहारकाण्डम् गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य कार्य भवति शासनम् ॥ राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः । दण्ड एव हि धर्माणां शरणं परमं स्मृतम् || अहिंसैवासाधुहिंसा पशुवच्छ्रतिचोदनात् । दण्डवस्यादण्डनान्नित्यमदण्डधस्य च दण्डनात् || अतिदण्डाच गुणिभिस्त्यज्यते पातकी भवेत् । अल्पदानान्महत्पुण्यं दण्डप्रणयनात्फलम् || शास्त्रेषूक्ता मुनिवरैः प्रवृत्त्यर्थ भयाय च । अश्वमेधादिभिः पुण्यं तत्किं स्यात्स्तोत्रपाठतः || क्षमया यत्तु पुण्यं स्यात्तरिक दण्डनिपातनात् । स्वप्रजादण्डनच्छ्रेयः कथं राज्ञो भविष्यति ।। तद्दण्डाज्जायते ऽकीर्तिर्धनपुण्यविनाशनम् । नृपस्य धर्मपूर्णत्वांद्दण्डः कृतयुगे न हि ॥ त्रेतायुगे पूर्णदण्डः पादार्धमाप्रजायतः । द्वापरे चार्धधर्मत्वात्निपाहण्डो विधीयते ॥ प्रजा निस्खा राजदौष्ट्याद्दण्डार्ध तु कलौ युगे । युगप्रवर्तको राजा धर्माधर्मप्रशिक्षणात् ।। युगानां न प्रजानां न दोषः किं तु नृपस्य हि । प्रसन्नो येन नृपतिस्तदाचरति वै जनः || लोभाद्भयाच किं तेन शिक्षितं नाचरेत्कथम् | सुपुण्यो यत्र नृपतिर्धर्मिष्ठास्तत्र हि प्रजाः ॥ महापापी यत्र राजा तत्राधर्मपरो जनः । न कालवर्षी पर्जन्यस्तत्र भूर्न महाफला || जायते राष्ट्रहासत्र शत्रुवृद्धिर्धनक्षयः । सुराप्यपि वरो राजा न स्त्रैणो नातिकोपवान् || लोकान् चण्डस्तापयति स्त्रैणो वर्णान् विलुम्पति । मद्यप्येकञ्च भ्रष्टः स्याद्बुध्या च व्यवहारतः || कामक्रोधौ मद्यतमौ सर्वमद्याधिकौ यतः । धनप्राणहरो राजा प्रजायाश्चातिलोभतः ॥ तस्मादेतत्त्रयं त्यक्त्वा दण्डधारी भवेन्नृपः । अन्तर्मृदुर्बहिः क्रूरो भूत्वा स्वां दण्डयेत्प्रजाम् ।। अत्युप्रदण्डकल्पः स्यात्स्वभावाहितकारिणः । राष्ट्रं कर्णेजपैर्नित्यं हुन्यते च स्वभावतः ।। अतो नृपः सूचितोऽपि विमृशेत्कार्यमादरात् । आत्मनश्च प्रजायाश्च दोषदर्युत्तमो नृपः ॥ विनियच्छति चात्मानमादौ भृत्यांस्ततः प्रजाः ॥ अपराधप्रकाराः | तत्तारतम्येन इण्डविधि: । प्राणहरण- दण्डस्य सर्वथा निषेधः। कायिको वाचिको मानसिकः सांसर्गिकस्तथा ।। चतुर्विधोऽपराधः स बुध्यबुद्धिकृतो द्विधा । पुनर्द्विधा कारितश्च तथा ज्ञेयोऽनुमोदितः ॥ सकृदसकृदभ्यस्तः स्वभावैः स चतुर्विधः । नेत्रवक्त्रविकाराद्यैर्भावैर्मानसिकं तथा ॥ क्रियया कायिकं वीक्ष्य वाचिकं क्रूरशब्दतः । सांसर्गिक साहचर्यैर्ज्ञात्वा गौरवलाघवम् || उत्पन्नोत्पत्स्यमानानां कार्याणां दण्डमावहेत् || 'नीचकर्मकरं कुर्याद्वन्धयित्वा तु पापिनम् । मासमात्रं त्रिमासं वा षण्मासं वाऽपि वत्सरम् ।। यावज्जीवन्तु वा कश्चिन्न कश्चिद्वधमर्हति । न निहन्याच्च भूतानि त्विति जागर्ति वै श्रुतिः ॥ तस्मात्सर्वप्रयत्नेन वधदण्डं त्यजेन्नृपः । अवरोधाद्वन्धनेन ताडनेन च कर्षयेत् ।। लोभान्न कर्षयेद्राजा धनदण्डेन वै प्रजाम् । नासहायास्तु पित्राद्या दण्डया: स्युरपराधिनः । क्षमाशीलस्य वै राज्ञो दण्डग्रहणमीदृशम् । नापराधं तु क्षमते प्रचण्डो धनहारकः ।। नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः । अतः सुभागदण्डी स्यात्क्षमावान् रंजको नृपः ॥. संग्रहः दण्डप्रकरणव्यवस्था बोधाऽपकर्ष साम्यानामुत्कर्षपरिनिष्ठयोः । भेदेन दण्डभेदानां व्यवस्था पञ्चलक्षणा || (१) शुनी. ४८७ ९२ (२) दवि.३८.