पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १ ) सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नाप- हर्तव्यं चौर्योपकरणं विना । मिता. २।३०२ (२) आयुधजीविनामायुधानि, वाह्यादीन् हस्त्यश्व- रथंगवादींस्तज्जीविनां, वेश्यानामाभरणानि, वाद्यातो- द्यानि वीणामुरवादीनि तज्जीविनां, येन जीवन्त्युपकर- णेन शिल्पिनः तेषां यद् यस्योपकरणं कुम्भकारस्य चक्रादि, तक्ष्णो वास्यादि, एवमादीन्यन्यान्यन्येषां सर्वस्व हरणेऽपि प्राप्ते न राजा हरेत् । किं पुनरन्यस्मिन्न- पराधे । एतैर्विना न जीवन्ति, तस्माद् वधादर्वाङ् न हर्तव्यानि । नाभा. १९/११-१२ ब्राह्मणस्य विशेषाईतास्थानानि ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः । प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् || (१) अपरीहारोऽदण्डः, राज्ञोऽग्रत आसनमुपवेशनं, राशे प्रातरात्मदर्शनम् । विर.६५९ (२) सर्वावस्थायां दर्शनं प्रति ब्राह्मणस्यापरीहारः । अजघन्यासनमुत्तमासनमग्रतः । जघन्यासनमित्यन्ये, आ- त्मासनान्निकृष्टमिति । प्रातस्तु सर्वेभ्यः प्रथमं दर्शनं, पुण्य त्वात् तेषां दर्शनस्य | बालवृद्धानां यूनां चाभिवादनम् । दण्डमातृका नाभा. १९/३३ अमं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । भैक्षहेतोः परागारे प्रवेशश्चानिवारितः ।। नवसस्यानामग्रग्रहणं, गच्छतो ब्राह्मणस्य अंग्रे मार्गदानं, भैक्षहेतोः परागारेष्वनिवारितः प्रवेशश्च, निवारणे त्वपराध एव । विर.६५९ समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया || (१) नासं. १९३३; नास्मृ. २०/३५ जघ (राज) षां (भ्यः); विर. ६५९ स्या (स्य) ऽजघन्या (राज्ञश्चा) पां (भ्यः); दवि.४३ प्रथमपाद:. (२) नासं. १९३४; नास्मृ. २० | ३६ नवे (नव) स्ये (प्त) वा (स्त्व); विर.६५९; दवि. ४३क्ष (६) प्रथमपाइं विना; सेतु. ३१४ क्ष (क्ष्य) उत्त. ५९१ अस्तेयमचौर्यमतएवानपराधः स्वपरिग्रहात् परिग्रह- विषयसमिदादीनामप्यादानात् । अनाधृष्यः परेभ्यश्च शत्रुभ्योऽप्यन्यतो ब्राह्मणो न दण्ड्यः । संभाषश्च पर स्त्रिया इति भावादोपमात्राभिप्रायम् । विर.६५९-६० नंदीष्ववेतनस्तारः पूर्वमुत्तारणं तथा । तरेष्वशुल्कदानं च न चेद् वाणिज्यमस्य तत् || अवेतनो भृतिशून्यः, तार: पारगमनम् । पूर्वमब्राह्म- णेभ्यः, तरेषु पारं प्रापणीयेषु वस्त्रादिषु, अशुल्कदानं राजग्राह्यादानम् । यदि तस्य ब्राह्मणस्य वाणिज्यार्थी स्यात् । वेर्तमानोऽध्वनि श्रान्तो गृहन्नेकाशनः स्वयम् । ब्राह्मणो नापराप्नोति द्वाविक्ष पञ्च मूलिकान् ॥ अध्वनि श्रान्तोऽननुज्ञाप्य स्वामिनं स्वयमेवात्मांशं गृह्णन् निस्वो ब्राह्मणो नापराध्यति इक्षुद्वयं पञ्च मूलि कानिति । नाभा. १९ । ३७ वस्त्रादि विर.६६० 1 (३) नालं. १९।३५; नास्ट. २०१३७ वानेष्व (दीनां ह्य) हात् (इम्) नाक्षेपः (नपेक्षः); विर. ६५९ पोदका (पकुशा) सप (स्वप) क्षेपः (धृष्यः) या (या: ) ; दवि ४३ पोदका बृहस्पतिः राश: सर्वे दण्ड्या: ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः । धर्माद्विचलिता दण्ड्या निर्वास्या राजहिंसकाः ॥ दण्डसंशाः कार्षापणसहस्रं तु दण्ड उत्तमसाहसः । तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ तत्र कार्षापण: पण एव द्वयोः पर्यायत्वात् । अत्र चतुर्विंशतिरित्यादौ सर्वत्र संख्येयाकाङ्क्षायां पणो (ष्पकुशा) नाक्षेपः (नध्यक्षः) या (या:); सेतु . ३१४ पोदका (पकुशा) उत्त. (१) नालं. १९ ३६ तार (त्तर) तरे (करे); नास्मु. २० । ३८ ( तरेष्वशुल्कदानं च वणिज्यायां भवेत्स्थितिः); विर. ६५९ स्ता (न्ता); दवि. ९६ तरे (पण्ये); सेतु. ३१४. (२) नासं. १९१३७; नास्ट २०१३९ नेका (न्नन) ध्नोति (धी स्याद) पञ्च मूलिकान् (द्वे च मूलके); समु. १५२ नेका (न्नन) पञ्च मूलिकान् ( द्वे च मूलके ). (३) स्मृच. १२६; विर. ६२८ त्याः पुत्राः (त्यपुत्र ) याज्ञवल्क्यः; पमा.२०७ हिंसका: (भिः पुरात्) मनु बृहस्पती; दवि. ५७ विरवत्, याज्ञवल्क्यः; सेतु. ३२५ विश्वत्, याच वल्क्यः; प्रका. ७९; समु. ६९. (४) पमा. १५९; स्मृसा.८३ स्रं (स्त्र:) डउ (ण्डस्तू ) 1 स्मृचि. ३७; दवि.२३ पू.; समु. ७०.