पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - जलविधिः तत्रानाभिमनस्यारागद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् । संत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषो ऽपरः शरक्षेपं कुर्यात् । ' तं चापरः पुरुषो जवेन शरमानयेत् । तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः । अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने || त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् त्वमेवाम्भो विजानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ शङ्खः शङ्खलिखितौ च नाभिप्रमाणोदकस्थो यज्ञियवृक्षोद्भवां धर्मस्थूणा मवष्टभ्य प्राङ्मुखस्तिष्ठेत् । सदसय त्वमेव वरुण, उभयोः प्रतिष्ठितः, त्वयि सत्यं त्विदं देव, वरुण, त्वमेव तद् ब्रूहि वरेण्य तदादिशस्त्र । याज्ञवल्क्य: सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् | (तस्य नाभिमात्र जले मग्नस्यारागद्वेपिणः पुरुषस्यान्यस्योरू गृहीत्वा अभिमन्त्रिताम्भः प्रविशेत् ); ब्यसौ. ८३ (Sम्मसि०) तत्रानाभि (नाभिमात्रे जले तस्य ) ( अन्यस्य ० ); व्यप्र. २०५ वर्जितेऽ (विवर्जिता) (तत्रा... शेत् ० ). (१) विस्मृ. १२।४; व्यक. ९१; दि. ६०० तत् (ततः) क्षेपं (मोक्षं ). (२) विस्मृ. १२१५. (३) विस्मृ. १२६. (४) विस्मृ. १२।७ नवा: (नुपा:) ; व्यक. ९१; पमा. ९८४ मम्भः (मन्तः); स्मृसा. १२७ मनुः; व्यचि. ८ २ ( = ); स्मृचि.५५; नृप्र. १५; व्यसौ. ८४ ( = ); व्यप्र. २०५; विता. २४८ २४९; समु.६२. ८ पमा. १८४; (५) विस्मृ. १२१८; व्यक. ९१-९२; स्मृसा. १२७ त्वयि मज्जति (शुद्धिमिच्छति); व्यचि. ८२ ( = ); स्मृचि. ५५ र्हसि ( ईति); नृप्र. १५; उयसौ. ८४; व्यप्र. २०६; विता. २४९; मुं. ६२. (६) सवि. २०२. (७) व्यक. ९२; व्यप्र. २०६; विता. २४९ ष्ठितः + (त्वम्) त्विदं (इ) रुणत्व (रुणस्त्व) दिशस्व ( यशस्य), (८) यास्मृ. २।१०८; अपु.२५५/४३ ४४ त्वं (स्व) शाप्य (शस्त); विश्व.२१११२ त्वं (स्व); मिता; अप त्वं ४९९ नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् || . गत्वा ततः - (१) प्रागुक्तनियमवानेव नृपब्राह्मणाधिष्ठितमुदकं - 'सत्येन माऽभिरक्षस्व वरुणे' त्येवमन्ते. नाभिप्रमाणोदकस्थस्यातिदृढस्य बलिनः पुरुषस्योरू हस्ताभ्यां गृहीत्वोदकं प्रविशेत् । पुनर्जलग्रहणमादरार्थम् । विश्व. २।११२ नोदकमभिमन्त्र्य (२) हे वरुण, सत्येन मामभिरक्ष त्वमित्यनेन मन्त्रेण कंमुदकमभिशाप्याभिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुपस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमजेत् । एतच्च वरुणपूजायां सत्याम् ।. 'गन्धमाल्यैः सुरभिभिर्मधुक्षीरतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥ इति नारदस्मरणात् । तथा साधारणधपु धर्मावाहनादिसकलदेवतापूजाहोम- समन्त्रक प्रतिज्ञापत्र शिरोनिवेशनान्तेषु सत्सु च । तथा- 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्व कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शया- त्मानं शुभाशुभपरीक्षणे' ॥ इति प्राविवाकेनोदकामि मन्त्रणे कृते शोध्यः 'सत्येन माभिरक्ष त्वं वरुणे' युदकं प्रार्थयते । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत् । 'उदके प्राङ्मुख.. स्तिद्धर्मस्थूणां प्रगृह्य च' इति स्मरणात् ।

  1. मिता.

(३) अभिशाप्य शपथं कारयित्वा कं जलं विशेत् । दित. ६०१ (४) हे वरुण, सत्येन त्वं मा मामभिरक्ष इति कं अभिप्राय अभिमन्त्र्य । कचित्तथैव पाठः । ÷वीमि. समकालमिपुं मुक्तमानीयान्यो जवी नरः ।

  • अप, व्यप्र. मितागतम् । शेषं मितागतम् ।

(स्व) शाप्य (शास्य); व्यक.९१ त्वं (स्व); पमा. १८५; स्मृसा. १२७ त्वं (स्व) त्वोरू (त्वोरु ) ; व्यचि. ८२ ( = ) त्वोरू (त्वोरुं) विश (क्षिपे); दित. ६००-६०१ त्वं (स्व) दनो ( मात्रो); सवि. २०१; मच. ८ | ११६६ व्यसौ. ८४ वरु...म् (अभिशाप्योदकं ततः) उत्तरार्धे (नाभिदनोदकस्थोरू गृहीत्वा प्रविशज्जलम् ) नारदः; वीमि.शाप्य (गाय) वोरू (त्वोरुं); व्यप्र. २०६; व्यउ. ६४ (= ); व्यम ३३ व्यासः; विता. २४९ प्रथमपादः; राकौ.४२६; समु. ६२ शाप्य (जात्य). गते (१) यास्मृ. २११०९; अपु. २५५/४४-४५ वी (वान्) ( यदि ); विश्व. २१११३ नीयान्यो ( नयेथो )