पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युक्तिः कथं दुर्बलो बलवतः शक्नोति क्षतं कर्तुम् ? बलवत्वाद् दुर्बलस्यैवमेव हन्तुं समर्थः, किमर्थं क्षतं करिष्यतीत्येव- मादीनि परीक्षेत साक्ष्यभावेन । (१) अत्राऽभीक्ष्णं वचनं बहुशः पृच्छ्यमानोऽपि ऋणी यदा तदीयं वचः कथमपि न प्रतिपद्यते तदा चोदनायाः परत अन्यमुपाचरेत् । युक्तिलेशादिकं तथा च वक्ष्यति । अभा.७२

नाभा. २।१५५ प्रमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थ चापह्नुते वादी तत्रोक्तस्त्रिविधो विधिःX॥ चोदना प्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथः प्रोक्तस्तैरेनं साधयेत्क्रमात् # || (१) तत्र चोदना–साक्षिप्रयुक्ते प्रयोजने साक्षिणा मृणिकस्य च प्रतिकालं संस्मरणम् | युक्तिलेशः -- पूर्व- दत्तस्य द्रव्यस्य पूर्वसंप्रतिपत्तिर्यस्य वा युक्त्युद्देशः । तृतीयः शपथः । दत्तशुद्धकृतनाशतण्डुलकोशादिकैरुपा- यैरेनमर्थापह्नविनं साधयेदिति । अभा. ७२ (२) प्रतिकालं चोदना प्रत्यर्पणकालो यदा यदा प्राप्त स्तदा मदीयं दीयतामिति त्रिचतुःपञ्चकृत्वो वा मध्य- स्थजनसमक्ष मन्येनाप्रतिहता प्रतिदानप्रेरणा सा प्रथमो- पायः । तदसंभवे युक्तिलेशः । अमुष्मिन् देशे अमु मिन् कालेऽमुनाऽर्थसंबन्धेन इयत्परिमाणमेतत्कर्मार्थ- मृणं गृहीतं त्वयेत्यादिर्द्वितीयोपायः । तस्याप्यसंभवे तृतीयोपायः शपथ इत्यर्थः । स्मृच. ५२ (३) काले काले महाजनसमक्षं चोदना देहीति, हेतुस्तत्वावगमे । भूयो भूयोऽमुण्यामुण्य च सकाशे चोदि तोऽयमिति विभाविते स परिच्छिद्यते धारयतीति | युक्ति लेशः कस्यचिदेकदेशस्य कदाचिदादानं, 'अमुना त्वया प्रेषितेन मत्सकाशाद् गृहीत्वामुत्रामुत्र च व्ययितव्यम्' (इति) । तृतीयः शपथ : मानुषो दैवश्च । एतैस्तत्व- मधिगच्छेत् । नाभा. २१२१२ अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तद्वचः । त्रिचतुःपञ्चकृत्वो वा परतोऽर्थ स दापयेत् ॥ X व्याख्यानं स्थलादिनिर्देशश्च क्रियाप्रकरणे (१.२२२) द्रष्टव्यः ।

  • स्थलादिनिर्देश: क्रियाप्रकरणे (पृ. २२२) द्रष्टव्यः ।

(१) नासं. २ | २१३ यः (sपि ) त्रिच (त्रिश्च) स दापयेत् ( समाचरेत् ); नास्ट. ४।२३७त्रिच (त्रिश्च); शुनी. ४।७२४ यः (sपि ) पयेत् ( प्यते ); अभा. ७२ हन्यात् (पयेत) थं (न्यं) स दापयेत् ( समाचरेत् ); व्यक.७५ नासंवत्; स्मृच. ५२ नासंवत् ; पमा.९१ यः (sपि) स दापयेत् ( समाचरेत् ) क्रमेण कात्यायनः; स्मॄप्ता. ११२ चोय (देश्य ) य: (sपि ) स दाप- ४२७, (२) यदा धनिकेनाघमणिकस्त्रिचतुःपञ्चकृत्वो वा त्वं मे ऋणं धारयसीति पुन: पुनर्देश्यमानोऽपि न तद्वाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युपगतोऽयमर्थ इत्यवधार्य तमर्थमृणिकाय दापयेदित्यर्थः । ऋव्यत.२२७ (३) परतः तदूर्ध्वम् । 'चोदनाप्रतिघाते तु युक्तिलेशैस्त मन्वियात् । देशकालार्थसंबन्धपरिमाणक्रियादिभिः ॥ व्यप्र. १६८ (१) अत्र चोदनाप्रतिघाते सामान्यवचनच्छाया असंप्रतिपत्तौ युक्तिलेशैस्तथान्वियात् । अथ कैस्तैः देशकालार्थसंबन्धपरिमाणक्रियाभिः यथाक्रमं स्वयं स्मृतै. स्तस्य स्मारितैरिति । अभा. ७२ (२) अयमर्थः -- यदा नाहं धारयामीति देशनाप्रति- पेधं कृतवान्, तदा अनुमानादिभिर्युक्तिभिर्निर्णयः कर- णीयः । तद्यथा, यस्मिन् काले यस्मिन् देशे येन वा प्रयो- जनसंबन्धेन धनिकेनाधमर्गिकस्य ऋणग्रहणाभियोगः कृतः । तद्यदि तद्देशे तत्काले तेन वा प्रयोजनेन तस्य ऋणग्रहणमसंभावितमेव तदा युक्त्यैव निर्णयः । एवं यस्य शतवित्तसंभावनाऽपि नास्ति स यदि सहस्राभियोगं कुरुते तदा युक्त्यापि निर्णय इति । एवं चाधमणिक-

  • नाभा, सेतु. व्यतवत् ।

येत् (तमाहरेत् ); व्यचि. ७६ यः (sपि ) पयेत् (प्यते); स्मृचि. ५० चोद्य (वेध) पयेत् (प्यते); नृप्र. ८ यः (sपि ) ; व्यत. २२७ यः (sपि ) चोद्य (देश्य) सदापयेत् ( तमावहेतु ): चन्द्र १५८ चोंय (देश्य) यः (sपि ) तत् (चेत् ) पयत् (धन ); व्यसौ. ७० चोद्य (देश्य ) शेष व्यचिवत्; व्यप्र. १६८ व्यचित्रत; सेतु. ११४ यः (sपि ) सदापयत् ( तमाहरेत् ); प्रका. ९७ नासंवत् ; समु. २५-२६ यः (sपि) थं स दापयेत् (र्थी समाचरेत्). (१) नासं. २।२१४; नास्मृ. ४ | २३८; अभा.७२ स्तम (स्तथा ); व्यक.७५ घाते तु (कालं च); स्मृच ५२ तम (सम); पमा. ९१ शैस्तम (खैः सम ) माण ( णाम) क्रमेण कात्यायनः; स्मृसा. ११३ चोदना (देशना) शैस्त (शस्त); व्यचि.७७; स्मृचि. ५० चोदना (देशना) तु (च); नृप्र. ८ शैस्तम (ख्यैस्तथा ); व्यसौ. ७० चोदना (देशना); डयप्र. १६९ तु (च); प्रका. ९७ स्मृचवत्; समु. २६ स्मृचवत्.