पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३३२ (२) याचिते इति निक्षेपविशेषणं, न्यायतौल्यादम्य- व्यचि. ३९ दासचा रणमल्लानां हस्त्यश्वरथजीविनाम् । .प्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः ॥ "तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ॥ त्रापि । (३) याचित इत्येवमेकमात्रवेद्यतया प्रतीतेरन्यत्रापि स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । | बोद्धव्यम् । एवं च नैको न स्त्रीत्यन्यविषयो द्रष्टव्यः चन्द्र. १३५ (४) मदनरत्नाकरस्तु याचितं विवाहाद्यर्थं याचितं गृहीतमाभरणादिकं याचितकमिति यावदित्याह । निक्षेप- (१) निक्षेपकाले द्वाभ्यामेव सभ्यभावेन कार्याभ्यन्तरी- | विशेषणवैयर्थ्यादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्व- कृतत्वात् निक्षिप्तेयत्ताविवादे साक्ष्यमेकोऽपि वाचनीयो | प्रसङ्गाद्व्यवहितान्वयप्रसक्तेश्वोत्तरैव व्याख्या प्रख्या । न तत्रोभयानुमत्यपेक्षा कार्या, तथा केनापि प्रयोजने- व्यप्र. ११३ ! नालङ्कारादियाचनाय प्रहितस्तदियत्तादिविवादे प्रहित । 'संस्कृतं येन यत्पण्यं तत्तैनैव विभावयेत् । एव साक्षी द्वाभ्यामेवादरणीयः, सत्यतावधृतत्वात् । न ह्यसत्यमेवालङ्काराय प्रस्थापयति तदा वा तस्मै ददाति यथा यत्र द्वाभ्यामेव स्ववचनं श्रावितोऽसावेकोऽपि साक्षी साहसेषु च । व्यमा. ३१९ एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥ (१) येन सुवर्णकारादिना यत्पण्यं कुण्डलादि घटितं तत्तेनैव साक्षिणा साधयेदित्यर्थः । व्यक. ४३ (२) तत्सर्वमुभयानुमतसाक्षिविषयम् । बहुत्ववदुभय- संमतत्वस्याप्यनातत्वशङ्काव्युदासकत्वात् । स्मृच.७६ (३) एतच्च तादृशस्याऽन्यस्याऽभावे । तस्य च स्तेयत्वपक्षे द्रष्टव्यम् । व्यचि.४० (४) इदं च बहूनामसंभवे सत्यवादिनोर्द्वयोरेकस्य दिति ध्येयम् । वानुमतिप्रदर्शनार्थं, न नियमार्थम् । अदृष्टार्थत्वप्रसङ्गा- शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ आभ्यन्तरस्तु निक्षेपे साक्ष्यमेकोऽपि वाच्यते । अर्थिना प्रहितः साक्षी भवत्येकोऽपि याचिते ॥ (१) अप.२।६९ श्वरथ (श्वायुध) क (कं) स्मृताः (तथा); व्यक.४५ श्वरथ (वायुध); व्यसौ. ४३ व्यकवत्; व्यप्र. १११-११२ श्वरथ (श्वायुध) क (कं); व्यम. १६; बाल.२१६९ जीवि (वाजि); प्रका. ४९ : ५२ उत्तराधे (पूग श्रेणिगणादीनां साक्ष्यं स्वेषु विधीयते); समु. २८ उत्तराधें (पूग श्रेणिगणा- दीनां साक्ष्यं स्वेषु नियोजयेत्) एतस्मिन्नेव पत्रे आदर्शवदपि वर्तते । (२) अप. २१६९; व्यक.४५; व्यसौ. ४३; व्यप्र. ११२. (३) व्यमा. ३२३; व्यक. ४५ सदृशा द्विजा: (द्विजस- 1 समाः) मनुकात्यायनौ; चन्द्र. १३३ च सन्तः (सन्तश्च); व्यसौ ४३ ; विव्य. १२. (४) व्यमा. ३१९ आभ्यन्तरस्तु ( अभ्यन्तरर्ण) वत्ये (वेदे) चिते (चितः); व्यक.४३ आभ्यन्तरस्तु ( अभ्यन्तरे तु)क्ष्य (ध्य ) वाच्य (बाध्य); गौमि.१३ | २ आभ्य (अभ्य) चिते (चितः); स्मृच.७६:९४ याचिते (दूतक:); पमा ९६ निक्षेपे (विज्ञयः) वाच्यते (वा वदेत् ) पू.; ग्यचि. ३९ आभ्यन्तरस्तु (अभ्यन्तरश्च) बत्ये (बेदे); व्यत.२१४ आभ्य (अभ्य) वाच्यते (दापयेत् ) वत्षे (वेदे); चन्द्र.१३४ आभ्य (अभ्य) वत्ये ( वेदे) चिते (चितः); व्यसौ.४४ आभ्यन्तरस्तु (अभ्यन्तरेण ) बत्ये (वदे); व्यप्र. ११२ आभ्य (अभ्य ) वत्ये (वेदे); व्यम. १६ आभ्य- न्तरस्तु ( अभ्यन्तरस्थ) वत्ये (वेदे); विता. १६५ ाभ्यन्तरस्तु ( अभ्यन्तरस्थ); सेतु. १२० आभ्यन्तरस्तु ( अभ्यन्तरण) क्षेपे (क्षेप ) बाच्यते (दापयेत्) वत्ये (वेदे); प्रका.४९; समु. २८. ● व्यप्र. ११३ अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् । तदभावे नियुक्तो वा बान्धवो वा विवादयेत् || स्वयमुक्तित्वेनासाक्षित्वं मा भूदिति येन केनचित् साक्षिनिर्देशो न कार्य इत्याह - अन्येनेति । अर्थी तदीयो वा साक्षिणं निर्दिशेन्नान्य इत्यर्थः । एवं चान्येन निर्दि- ष्टोऽनिर्दिष्टव देवासाक्षीत्यवगन्तव्यम् । स्मृच.८२ 9 भावयेत्साक्षिभिः कार्य मृते त्वर्थिनि बान्धवः । (१) व्यक.४३; स्मृच.७६ यत्पण्यं ( संन्यस्तं ) ; व्यचि. ४० तत्र (परि ) ; व्यत. २१४ व्यचिवत्; चन्द्र. १३४ व्यचि- वत्; व्यसौ. ४१ स (च) त: (तम्) ; व्यप्र. ११३; व्यम. १६; विता. १६५ तेनैव (तत्रैवं ) पृ.; सेतु. १२० स विवादे तत्र (स्यात्स विवादे प्र); प्रका. ४९ स्मृचवत्; समु. २८ स्मृचवत्. (२) ग्यमा ३२७ बान्धवो (ब्राह्मणो); अप. २।७१; व्यक. ४८ नियुक्तो वा (विनियुक्तो); स्मृच.८२; व्यसौ.४६-४७ विवाद (विभाव); प्रका. ५३; समु. ३२. (३) व्यक.४८; स्मृचि. ४६ तत्व (प्य); व्यसौ. ४७