पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ व्यवहारकाण्डम् (५) यस्मिन्नर्थे पुत्रस्य विशेषज्ञानं नास्ति तत्रैव परं मृतान्तरस्याऽसाक्षित्वम् । यत्र पुनः सविशेषमेव पुत्रो जानाति ऋणादिकं तत्र मृतान्तरोऽपि साक्षी भवत्येवेति ।

  • स्मृसा. १०२

(६) योऽर्थः श्रावयितव्यः पूर्वपक्षः प्रतिवादिना भवेत् असति तस्मिन्ननिवेशिते, अर्थिनि चासति निवेशयितरि, व कस्मिन्नर्थे कीदृशे वाऽर्थे वदति साक्षित्वम् । स केन चोद्दिष्टः । अथवा स्वयं निवेश- यति, न साक्षी, अर्थी सः । अथाऽहं साक्षीति ब्रवीति, तस्थान्यैः साक्षिभिः प्रयोजनम् । न तद्वचः प्रमाणम्, (२) ज्ञापयितव्यः इत्यर्थः । अर्थ विनष्टे, अर्थिनि अस्वार्थवचनाद् (१) रागीत्यसाक्षी सः । नाभा. २।१४१ मृते, इत्युभयथैव मृतान्तरत्वम् । व्यमा ३२७ (७) अयमत्र साक्षीति ज्ञानवानान्तरोऽर्थिप्रत्यार्थिनो- रन्यतरः स मृतो यस्येति मृतान्तरः । तस्यासाक्षित्वमपि सहेतुकं विवृतं नारदेन- • योऽर्थ इत्यादिना । - (३) अस्मिन्नर्थे मयाऽसौ साक्षी कृत इति योऽर्थो ऽर्थिना स्वस्यास्थिरत्वं मन्वानेन श्रावयितव्यः पुत्रादे: ज्ञापयितव्यः तस्मिन्नर्थेऽसत्यज्ञापितेऽर्थिनि चासति मृते तत्साक्षित्वमार्थना कृतं साक्षित्वमर्थी पुत्रादिः व कस्मि- न्नर्थे कस्य पुरुषस्य प्रमाणोक्तिकाले वदत्वित्यनवधुतेर साक्षी मृतान्तर इति । स्मृच.८१ (४) मिता.टीका–‘एवं च पदार्थविशेपनिर्देष्टैव मृतः । अथवा अर्थविशेषो न निवेदितः । तदा तस्मिन्नर्थे कस्य कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी नेति । मृतनान्तरं अवकाशो व्यवधानं यस्य स मृतान्तरः । सुचो. २।७० येनार्थिना प्रत्यर्थिना वा योऽर्थः स्वीयः श्रावितव्यः स्यात् श्रावणीयत्वेनाभिमतो भवेत् तस्मिन् अर्थिप्रत्य- थिंनोरन्यतरस्मिन् असति मृते प्रोषिते वाऽभिमतार्थं चानिवेदिते स साक्षित्वं च कस्मिन्नर्थे वदतु कस्य वा कृते वदत्वित्यर्थः । सामान्यतो य आवयोः कश्चिव्यव- हारसंबन्धोऽस्ति तत्र त्वया साक्षिणा भाव्यमित्येतावन्मा- त्रमुक्तं, विशिष्य च व्यवहारविषयो न तस्मै श्रावितः श्रावयिता च नास्ति स पृष्ठोऽपि विशिष्य विषयाऽज्ञानाद- साक्षीति यावत् । इदमेवाभिप्रेत्योक्तम्- 'मुमुर्मुश्रावि तादृते' इति । मुमूर्षुग्रहणमश्रावणप्रयोजकाभावपरम् । स्वयमुक्तेरनुद्दिष्टः इति व्याख्यातः सूचक इत्युक्तः । स साक्षी न भवति परोपघातप्रवृत्तत्वात् । नाभा. २।१४० मृतान्तरोऽसाक्षी 'योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क्व तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः * ॥ (१) येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेत्, यूयमत्रार्थ साक्षिण इति, तस्मि नि प्रत्यर्थिनि वा असति मृतेऽर्थं चानिधेदिते साक्षित्वं कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृता- न्तरः साक्षी न भवति । +मिता.२।७०

  • अत्रयं 'असहायभाष्यम्' बहुस्थलेषु लेखकप्रमादाग-

लितमतो न लगते, तस्मान्नोद्भुतम् । + व्यक. मितागतं स्मृसागतं च विता. मितागतम् | साक्ष्ये तु नासौ साक्षित्वमर्हति ॥ ) ; व्यप्र. ११३ मितावत् ; व्यउ. ४८ न स (न च) शेषं मितावत् ; व्यम. १६ सूचीत्युक्त: (स्वयमुक्तिः); विता. १६१ मितावत् ; बाल. २१६९ सूची त्युक्तः (स्वयमुक्तः) न स (नच); प्रका. ५३ मितावत् ; समु. ३२ मितावत् ; विष्य. १३ मेवैत्य ( मागत्य ). (१) नासं. २११४१ तु (ति); नास्मृ. ४ | १६२; अभा. ६५ र्थ: (र्थ); निता. २७०; व्यमा. ३२७; व्यक. ४८ तु (ति); स्मृच. ८१; स्मृसा. १०२ व तद्वदतु (कुतस्त्वदनु): व्यचि. ४१ तद्वदतु ( तदुत्तर ); स्मृचि. ४६ मनुः; चन्द्र. १३८ क तद्वदतु (कचिदेव तु); व्यसौ. ४६; व्यप्र. ११५ श्रावयितव्यः (तु श्रावितव्यः); व्यउ. ४८; विता. १६१ (=); प्रका. ५३; समु. ३२. व्यप्र. ११५ (८) मिता. टीका - अनेन 'मृत उक्तान्यतमः अन्तरे साध्यस्य स्वीकारभाषणयोर्मध्ये यस्य स मृतान्तर इति व्युत्पत्तिः सूचिता । बाल.२१७० सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः । अन्यत्र श्राविताद्यस्मात्स्वयमासन्नमृत्युना ॥

  • व्यचि. स्मृसागतम् ।

(१) नासं. २८२ श्राविताद्यस्मात् ( श्रावितं यत्स्यात् ) ; नास्मृ. ४।९४; अभा. ५०; व्यमा. ३२७ ताद्यस्मात् (तं स्याच्च); व्यक.४८ ताद्यस्मात् (तं यस्य); व्यसौ.४६ नासंवत् ; प्रका. ५३ (पुत्रे तु श्राविता ये स्युः स्वयमासन्नमृत्युना । ) बृहस्पतिः; विव्य. १३ तात् (तं).