पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी भ्यन्तरव्यसनोप निपाते प्रत्यर्थिना तावता संतोष्टव्यं दिव्यं वा सत्याध्यवसायमवलम्बनीयमित्यर्थसिद्धम् । व्यप्र. १३१ (८) अत्र क्रियान्तरं साक्ष्यादिरूपं न दिव्यम् । ‘संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम्' इत्युक्तेः । यत्रार्थिनः साक्षिषु न विश्वासः, दिव्यातिरिक्तक्रिया- न्तराभावः, अल्पविषयत्वेन दिव्याभावश्च तत्र सप्त- दिनपर्यन्तं प्रतीक्षा कार्येत्याह मनुः - 'यस्येति । अत्र केचित्, रोगादिकृतकूटसाक्षित्वावेदकसप्ताहादिप्रतीक्षा अर्थसाक्ष्योत्तरं प्रत्यार्थद्विगुणगुणवत्तमसाक्षिप्रदर्शन विषया । अन्यथा अर्थसाक्ष्योत्तरं सप्ताहप्रतीक्षाया अनु- पपत्तेरित्याहुः । तन्न । एकस्मिन् वादे द्वयोः साक्षिरूप क्रियाद्वयाऽसंभवात् । प्रत्यर्थिसाध्यस्याभावस्य साक्षि- गम्यत्वाभावाच । अतः 'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यनेन जयप्राप्तावपरितुष्यत्प्रत्यर्थिविषय मिदमिति मिताक्षराकारः । २७१ थीभिधानम् । xमेधा. (२) गुणवतामेव विप्रतिपत्तौ द्विजोत्तमान् द्विजेषु ये उत्तमाः । क्रियावन्त इत्यर्थः । अत एव बृहस्पतिः- 'गुणिद्वैधे क्रियायुक्ताः' इति ।

  • ममु.

(३) न चेदं माझ्युपादानमात्रपरं परिगृह्णीयादिति वचनात् । न तु तद्वचनप्रामाण्यपरमिति वाच्यम् । परि ग्रहणानर्थक्यापत्तेः । नापि वादिनोरेव साक्षिद्वैधे सति इदम् । एकस्यापि वादिनः साक्षिभेदे संकोचेन जाग रूकत्वात् । व्यचि.४० पृष्टानां तु साक्षिणां वचनद्वैधे मनु:- बहुत्वमिति । द्वैधं साश्यन्तरीक्तव्यतिरेकाभिधायित्वम् । एवं च न जानामीत्यभिधाने न द्वैधं, तस्य ज्ञानाभावपरत्वेन ज्ञेया- भावास्पर्शात् । समेष्विति, संख्यासाम्ये गुणाधिकाः, तत्र न जात्याद्यधिका ग्राह्या इत्यर्थः । सर्वथा साम्ये तु मानान्तरानुसरणमिति भावः । व्यचि.६०-६१ साक्षिणां सत्यवचनापवादविषय: तंद्रदन धर्मतोऽर्थेषु जानन्नप्यन्यथा नरः । न स्वर्गात् च्यवते लोकादैवीं वाचं वदन्ति ताम् + || (१) तदन्यथाऽपि जानन्नन्यथा वदन्न स्वर्गाद् भ्रश्यति । कुटमपि वदन्न दुष्यतीत्यर्थ: । किं सर्वदेव ? नेत्याह -- धर्मतोऽथंपु | धर्मेण दयादिना निमित्तेनार्थेषु व्यवहारेषु धर्मस्य च निमित्तत्वमुक्तमुत्तरश्लोके दर्शयि- ष्यति । एतच्च न स्वमनीपिकयोच्यते । किं तर्हि ? एतां वाचं वदन्ति अस्मात्पूर्वेऽपि’ स्मर्तारः । का पुनर्देवी वाग् ययाऽस्मिन्निमित्तंऽनृतं वदितव्यमिति १ एपा देवानां संबन्धिनी वाकू, तां मन्त्रादयः श्रुत्वा वदन्तीति विशेषेऽनृतप्रशंसा । अन्यैस्तु पूर्व- विधिशेषतयाऽयं श्लोको व्याख्यातः । तदेतद् गोरक्ष- कादिष्वनुयोगवाक्यं ब्राह्मणेषु भवितव्यं, अन्यथा

  • व्यमा. अत्रैव प्रकरणे विष्णुवचने (पृ. २४६-२४७) द्रष्टव्या ।

(१) मस्मृ. ८/७३ च (तु); व्यमा. ३०८ मनुविष्णु: ३२५ च (तु): ३३५; अप.२।७८ मनुविष्णू ; व्यक. ५९; स्मृच. ब्राह्मणेषु सत्यं ब्रूहीति । अथ ब्राह्मणा एते कथं शुद्र- ९१ ; पमा. ११६ परि (प्रति) च (तु); स्मृसा. १०१:१२१ नारदः; व्यचि.४०,६०; स्मृचिं. ४७; सवि. १४६ गुणि (गुणं ); चम्द्र. १३८ द्विजोत्तमान् (चं धार्मिकान्); व्यसौ. ५६-५७ च (तु) कृष्टान् ( कर्षान्); व्यप्र. ११४; प्रका. ५९; समु.३७; विव्य.९ च (तु). १ दृष्टे पुरु. २ (०). ३ ने. व्यउ. ५१ साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् बेहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ (१) यत्र भूमिभागादौ विप्रतिपत्तिभ्यां च भोग- साधनं, साक्षिणो निर्दिष्टाः । ते च केचिदर्थिनो भोग माहुरपरे प्रत्यर्थिनस्तत्र बहूनां वचनं ग्राह्यम् । सम संख्येषु तु ये गुणैरुत्कृष्टा बहुगुणा इत्यर्थः । एकेन वा गुणेन दृष्टेपुरुषार्थोपकारिणा सातिशयेन युक्ताः । गुण- वतां समगुणानां भेदे जातिरादर्तव्या । सर्वसाम्ये शपथः । अन्यद्वा प्रेमाणं अनुमानम् । बहुत्यं परिगृह्णी- यात्, बहूनां वचनं प्रमाणीकुर्यात् । द्वैधं परस्परविरुद्धा- x गोरा. मेधावत् । * शेषं मेधावत् । +गोरक्षकानिति (८।१०२) लोकाऽव्यवहितोऽयं लोकः । तत् लोकार्थ परामृश्यैवास्य श्लोकस्य कानिचिद् व्याख्यानानि । (१) मस्मृ. ८/१०३; व्यक. ५९ दन्ति ताम् ( देन्नि- जाम् ); व्यसौ. ५६; विता. १९१ उत्त.; समु. ३६. १ विस्म २ वाक्येपु. ३ यथा ब्रा.