पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया भवाते । अभा. २४-२५ (२) इति नारदवचनेऽपि दिवाकृतादि संकीर्तनं मानुष- प्रमाणसंभवे दिव्यनिषेधार्थमित्यवगन्तव्यम् । स्मृच. ५१ अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापन्हवे चैव दिव्या संभवति क्रिया । (१) अरण्ये वनमध्ये पत्तने वा निर्जनप्रदेशे रात्रौ च मानुपासंभवे एकान्ते गृहमध्ये वा। तथा साहसे व्यवहारे, तथा न्यासापह्नवे, एतेषु प्रदेशेषु अर्थेषु च मानुषीक्रिया- भावे दिव्या संभवति क्रियेति ।

  1. अभा.२५

(२) अरण्यादिकीर्तनं साक्ष्यभावप्रदर्शनार्थम् । व्यमा. ३१६ येदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः || (१) या पुननारदीयदिव्यशपथयोर्भेदेनोक्तिः 'यदा साक्षीति' सा गुरुपु दिव्यशब्दः प्रायिक इति दर्शयितुं न पुनस्तयोरर्थभेदकथनाय, लोके तयोः पर्यायशब्दत्वात् । ‘साक्षी न विद्येते'ति लिखितादिक्रियाभावोपलक्षणार्थम् । याज्ञवल्क्येनाशेषमानुपाभावे दिव्यस्मरणात् । • + स्मृच. ५०-५१ (२) साक्षिणां नाशे देशान्तरगमने च दिव्यमा याति । चन्द्र. १२९

  • मिता, विता. अभागतम् । + सवि. स्मृचवत् |

(१) नास्मृ. ४२४१; शुनी. ४/७५० पू.; अभा. २५ संस्थापह्नवे (सापन्हवने); मिता. २१२२ अभावत्; व्यमा ३१६ सत्यापन्हवे (सापहरणे); अप. २१२२ अभावत; व्यक. ३९ अभावत् बृहस्पतिः; स्मृसा. ११४ अभावत् व्यत. २२८ व्यमावत्; चन्द्र. १२८ साइसे (या क्रिया) शेषं अभावत्; व्यसौ. ३८,निर्ज (विज) शेषं अभावत्; व्यप्र.८४ अभावत; व्यम. ११ व्यसौंवत्, व्यास:; विता. ११०-१११ अभावत्; राकौ. ३९४ अभावत्; प्रका. ३२; समु. २७ अभावत्. (२) नास्मृ. ४ | २४७; अभा. ७४; व्यमा ३१६ तदा (तत्र) श्च (र्वा); अप.२।९५ विधैः ( पृथक् ) ; व्यक. ३९ बृह- स्पतिः; स्मृच.५१ वादे (वाई); व्यनि.क्षे (क्ष्ये) कात्यायनः; सवि. १०६ (=) यदा साक्षी (साक्षी यत्र); चन्द्र. १२९ यदा ... विद्येत ( यदा न विद्यते साक्षी); व्यसौ. ३८; ब्यप्र. ८४; प्रका. ३२ स्मृचवत्; समु. २५ स्मृचवत्; विव्य. १० यदा ( यत्र) तदा (तत्र) श्च (र्वा). २१९ स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोरपि । एष एव विधिदृष्टः सर्वार्थापहवेषु च ॥ (१) यदा स्त्रीणां शीलचारित्र्यखण्डनाऽभियोगो भवति, तथा स्तेयसाहसाभियोगो भवति, तथा ये केचि दर्थास्तेषाम पह्नवेषु मिथ्यासु एवंविधेषु महाभियोगेषु एष महादिव्य विधिर्दृष्टः शपथादिरिति ।

  1. अभा.७३

(२) सर्वार्थापह्नवेष्विति ऋणनिक्षेपापन्हवमपि स्तेय- समानविधिं दर्शयति । व्यमा. ३१२ वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः द्वेयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥ (१) अयं श्लोकोऽनुक्त विषयविभागत्वात्स्पष्टान्धक एव भाति । तदस्य विषयविभागः अस्वामिविक्रये ऋणादाने च व्यवहारोपदेशार्थः अस्य च स्फुटीकरणार्थ: । यदा कश्चित् समागत्य किञ्चिदेवं वदति यथा योऽयं वृषभः त्वत्पार्श्वे तिष्ठति स मदीयं तृतीयं वर्तते । मत्सकाशाच्ची. रैर्हृतस्य अनेन सह सप्त गोरूपाणि गतानि । तानि यदि तव पार्श्वे लभ्यानि । तथा च रक्तवर्णपुण्डूकत्रमरपुच्छ. शुक्लृपादाद्यभिज्ञानस्पष्टीकृतं चतुर्भिः साक्षिभिरात्मीय मि ममहं संभावयामीति । तत् श्रुत्वा द्वितीयेनाभिहितम् । इह प्रजापतेः सृष्टिं कुर्वतः अनेकानि द्विपदचतुष्पदानि समा- नाभिज्ञानानि भवन्ति । यदि सहशाभिज्ञानमात्रेण लभ्यते, ततः स्त्रकीयपत्नी या उद्वलित्वा गता तस्या यान्यभिज्ञानानि भ्रूकर्णनासिकाक्षिदन्तजिह्वाहस्तपादादि- । कानि तानि परस्त्रियोऽपि दृष्ट्वा कस्मात् स्वगृहं न प्रवेश-

  • नाभा अभावत् ।

(१) नासं. २१२१७ गेषु (गे च) च (यः); नास्मृ.४।२४२; शुनी. ४/७५०; अभा. ७३; व्यमा ३१२ गेषु (गे च) षु च ( ब्वपि) ; व्यक. ४० गेषु (गे च) बृहस्पतिः ; व्याने. गेषु (गे च ) कात्यायनः; व्यसौ. ३८ व्यकवत्; व्यप्र. ८४ व्यकवत्; समु. २५:५० व्यनिवत्; विव्य. १० व्यमावत्, कात्यायनः (२) नासं. २ | १४२; नास्मृ. ४११६३; अभा. ६६; मिता. २११७, २१८०; व्यमा. ३०७ त्सु च (त्स्वपि) पक्षो (वादो):

३०९, पक्षो (वादो) उत्त.; अप. २११७; व्यक. ३७; स्मृच.

८२; पमा.११६; स्मृसा. ९४; व्यचि. २९ पक्षो (बादो); चन्द्र. १२५; व्यसौ. ३५; ग्यप्र. १३३; बिता. १०२; प्रका, ५३; समु. ३२; विग्य. ९.