पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

it व्यवहारकाण्डम् सर्वस्मृतिवचनानि ऋषिक्रमेण तत्तद्विषयमर्यादायां वा रीत्या धर्मकोशकारैर्वचनव्याख्यानव्यवस्था वाऽऽ- निविष्टानि । न निबन्धकाराणामिव केवल विषयव्याख्यान- हता स क्रमः सा च व्यवस्था न मीमांसापद्धतिमति- क्रमापेक्षया निबद्धानि । यानि तु निबन्धकारैः 'स्मृतिः' क्रामतीति, ऐतिहासिकसरणिमनुसरन्तो मीमांसा पद्धति 'स्मृत्यन्तरम्' इति ऋषिनामान्यनिर्दिश्यैव घृतानि | मवलम्बमाना वा ये विद्वांसस्तेषामुभयविधानामुपकरोति वचनानि तानि 'स्मृत्यन्तरम्' इति प्रकरणोद्देशेनैव धर्मकोशः । धर्मकोशकारैः स्वमतिमवलम्ब्यैवामूलमधिकं प्रविष्टानि धर्मकोशे । तथैव यानि वचनानि 'स्मृतिः' स्वकाल्पतं न किंचिदपि निविष्टम् । प्राचीनपरंपरानु- 'स्मृत्यन्तरम्' इत्यादिरूपेण कर्तृनामोद्वारेण वाऽपरामृ सारिणां नवीनानुरोधिनां च सर्वेषामिदमिष्टं यत् धर्म- श्यैव समुपक्रान्तानि तानि 'अनिर्दिष्टकर्तृकाणी'त्यु- निबन्धनजातं गोचरी करणीयमिति तन्मनीषापूरणाय वयं लिखितानि धर्मकोशे । येभ्यो ग्रन्थेभ्यो निबन्धेभ्यों वा तत्तन्मूलवचनं समुद्धृतं तेषामध्यांयपत्राङ्कादिस्थल निर्देश : । धर्मकोशरचनायामितिहासपद्धत्या धर्मपरि इदं च कार्यमस्मद्गुरुचरणैः श्रीमन्नारायणशास्त्रिभिः वर्तनक्रमो बोधनीय इति धर्मकोशकाराः प्रवृत्ताः । श्रुतिषु | मराठे इत्थुपारधुना केवलानन्देति परिव्राजकदीक्षोचित- रूपेण धर्मः प्रती तद्रूपः स्मृतिषूपलभ्यते | पदारूढैः स्मृतिष्वपि न सर्वासु सर्वे विधिनिषेधाः संवादं भजन्ते । प्रवृत्ताः । कृताः समारब्धमीशवीय शताब्दयाः १९२५ तमे वत्सरे । १९३१ संवत्सरे परिव्रज्यायां पदं निधायैतत्कार्य • निबन्धकाराश्च, विरोधः परिहरणीयः समन्वयश्च प्रदर्श- | समापितम् । तावति काले तैः सर्वे श्रुतिराशिमालोच्य नीयो विषयव्यवस्थया विकल्पस्वीकारेण समुच्चयप्रदर्श- मीमांसापद्धति • नेनान्येन वा न्यायेनेति व्याख्यानानि व्यरचयन् । धर्म- • कोशः ऐतिहासिकसरणि मनुसरति, नाङ्गीकरोति, मीमांसा पद्धतिश्चैतिहामिक पद्धतेर्विरोधिनीति धर्मक्रोशरचना मीमांसा पद्धति मनुरुन्धानैर्हेया इति स्यान्मतिः केषांचित् कोमलधियाम् । परन्त्विदमत्रावधेयं, येन क्रमेण वचनसंदोह उपन्यस्तो धर्मकोशकारैः, यया तद्वचनसंदोहस्तत्तद्विषयविभागेन विरचितः द्वादश- महानिबन्धांश्च सम्यगभ्यस्य तदीयस्मृतिवचनानां समुद्धारः अर्धश्लोकानुक्रमणिका च व्यरचि । १९३३ संवत्सरे | अस्माभिरेतत्कार्ये स्वीकृत्य यथामति प्रवर्तितम् । महा॑श्चायं समारम्भः । अल्पमतयो वयम् । पुरुषमतिवैकल्यादत्र यद्भवेन्न्यून मपर्याप्त मधिकमविशुद्धं वा तत्सर्वे महामतिभि- विद्वद्भिः क्षन्तव्यमिति विज्ञाप्यते । पो. वाई, जि. सातारा. } विदुषां विधेयः लक्ष्मणशास्त्री जोशी.