पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रास्ताविकम् सर्वो हि धर्मः श्रुतिस्मृतिपुराणेतिहास प्रसिद्धः टीकासु प्रकाशः मिताक्षरावत) 'अप. मितागतम्' (अपशर्क- निबन्धेषु च विद्वद्भिर्विवृतस्तात्पर्यशो वर्णितश्च । सर्वो धर्मः व्याख्यानं मिताक्षरायां गतार्थम्) इत्यादिरूपा टिप्पणी यथावत् प्रमाणानुपूर्वी मूलफलभावं पारंपर्ये चावधार्य तत्तद्वयाख्यानमनुरुध्य निबद्धा। तथा च असहाय विश्वरूप प्रतिपादनीय इत्यभिसंधाय धर्मकोशकाराः संप्रत्युपलभ्य- मेधातिथिमिताक्षरादयः समग्रा एवोद्धृताः पूर्वतन निबन्ध- मानश्रुतिस्मृतिपुराणेतिहासव्याख्याननिबन्धान् मुद्रिता- | त्वात् । उत्तरनिबन्धाश्चांशतः स्थल विशेषव्युत्पादन- नमुद्रितांश्च संगृह्य धर्मकोशरचनायां प्रवृत्ताः । स्व- | विशेषानुसारेणावतारिताः । काल्पतार्थनिवेशनं च नात्राभिप्रेतं किंतु यत्किंच धर्ममूलेषु तद्वयाख्यानग्रन्थेषु च प्रतिपाद्यते धर्मस्वरूपं तत्सव तथा- स्थितमेव संग्रहणीयमिति धर्मकोशप्रयत्नः । दण्डनीति- व्यवहारवर्णाश्रमाचारसंस्कारप्रायश्चित्तशान्तिव्रतयशपूजा- यात्राप्रतिष्ठामोक्षधर्मादिभेदभिन्नः संक्षेपत आचारव्यवहार- प्रायश्चित्तात्मको बहुशाखो धर्मः सविस्तरमभिहितः प्राचीनाचार्यैः । स एष सामान्य विशेष विषयप्रविभागमव- धार्य प्रमाणानुपूर्व्या निरूपणीय इति धर्मकोशरचनायाः समादरः । प्रथमं प्रमाणमूर्धन्याः श्रुतयो मन्त्रब्राह्मणारण्यकोपनिष- द्रूपाः प्रसिद्धानुक्रममनुसंधाय निरदेशिषत | श्रुतयः खलु स्मार्ते धर्मे न सर्वत्र साक्षात् बोधयन्ति । प्रत्युत विध्यर्थ- वादमन्त्रवर्णलिङ्गादिप्रकारैर्यथाकथंचित् ज्ञापयन्ति, यावन्तो वेदग्रन्थाः क्षितितले विदुषां गोचराः, तान्समाहृत्य सत्तत्प्रकृतार्थोपयोगीनि वचनजातानि समाकृष्य, उद्देश- क्रमेण प्रावेशिषत । यानि श्रुतिवचनानि उपलभ्यमान- शाखा स्वश्रुतानि कल्पसूत्रेषु श्रौतगृह्यात्मकेषु धर्मसूत्रेषु च पठ्यमानानि दृष्टानि तान्यपि संकलय्य यथास्थानं प्रापिषत । श्रुतिसमुद्धारसमनन्तरं निरुक्तं, कल्पसूत्राणि, स्मृतयः, महाभारतं, कौटिलीयमर्थशास्त्रं, रामायणं, शुक्रनीतिः अभिपुराणं, मानसोल्लासश्च यथाक्रममुद्धृतः । अत्र टीका निबन्धाः व्याख्यानग्रन्थाश्च कालक्रमेण निविष्टाः। एतावान् विशेषोऽवधार्यः यत् व्याख्यान - ग्रन्था न सामग्येणोद्धृताः, किंतु पूर्वतरकालीन- निबन्धं टीकां वोदाहार्य यावानंशः समधिक उत्तर- कालीन ग्रन्थेष्ववशिष्यते तावानेव धर्मकोशे संगृहीतः । पूर्वतरग्रन्थसमानोत्तर ग्रन्थांशमसंगृा 'पूर्वेण समानो अमुर्कोऽशः 'इति ज्ञापनार्थे 'व्यप्र. मितावत्' (व्यवहार- मुद्रित मेधातिथिभाष्यस्थ मष्ट मनवमाध्यायव्याख्यानं बहुषु स्थलेष्वशुद्धपाठग्रस्तं नार्थावबोधायालं इति यथामति शुद्धपाठकल्पनया परिशोधितम् । मूलाशुद्धपाठः पादटिप्पण्यां दत्तः । जीमूतवा नकृता व्यवहारभातृकापि कथंचिदल्पस्थलेषु परिशोधिता । अशुद्धिजटिलश्च भागः परित्यक्तो नोद्धृतः शुद्धपाठकल्पनाकालालाभात् । शुद्ध- असहायकृतं नारदस्मृतिव्याख्यानं डॉ. जॉलिमहोदयेन संशोध्य प्रकाशितं, तत्र बहबोंऽशाः डॉ.जॉलिमहोदयेन न संगृहीताः दोषाशङ्कया, अस्माभिश्र ते त्यक्तांशाः पाठं निर्णीय पुनरत्र धर्मकोशे आहताः । व्यवहारकस्पतरुः लक्ष्मीधरप्रणीतः संपूर्णाक्षरः समग्रः नास्माभिरपि लब्धः। परंतु अन्तिमे दण्डविधिप्रकरणे किंचित् त्रुटितः, प्रथमप्रकरणतो दण्डविधिपर्यन्तमखण्डः प्राप्तः बिकानेर- महाराजपुस्तकालयतः । तदपि पुस्तकं समग्रव्याख्यानयुक्तं नास्ति इति निबन्धान्तरेषु ये कल्पतरु मतोद्धारा दृश्यन्ते ततोऽवगम्यते । मदनरत्नस्य व्यवहारोद्योतः द्यूतसमाह्वय- पर्यन्तोऽखण्डः बिकानेरमहाराजपुस्तकालयतः प्राप्तः तत्रापि द्यूतसमाह्वयस्य कश्चिदंशः पतितः, कानिचित् पत्राणि न लभ्यन्ते । व्यवहारचिन्तामणिः वंगलिप्यां लि- खितः बडोदेराज्यपुस्तकालयतः आनाय्य देवनागरीलिप्यां विलिख्य प्रकृतकार्योपकाराय उपयोजितः । शरभोजी- महाराजकृतौ व्यवहारप्रकाशष्यवहारार्थसमुच्चयौ केवल- स्मृतिसमुच्चयरूपौ व्याख्यानरहितौ तंजावरसरस्वतीमहाल- पुस्तकालयात् देवनागरी लिप्यां विलिख्य संगृहीतौ । वरद- राजीयो व्यवहारनिर्णयः ग्रंथलिप्यां लिखितो देवनागरी- लिप्यामनूदितोऽत्र संव्यवहृतः परं मातृका, दायभागश्चेति प्रकरणद्वयमात्रं लिप्यन्तरकारेणानूदित मिति तावदेवात्रा- लोचितमवसरे ।